Logo video2dn
  • Сохранить видео с ютуба
  • Категории
    • Музыка
    • Кино и Анимация
    • Автомобили
    • Животные
    • Спорт
    • Путешествия
    • Игры
    • Люди и Блоги
    • Юмор
    • Развлечения
    • Новости и Политика
    • Howto и Стиль
    • Diy своими руками
    • Образование
    • Наука и Технологии
    • Некоммерческие Организации
  • О сайте

Скачать или смотреть Bhagavad Gita | One of Steady Knowledge

  • Gaiea Sanskrit
  • 2019-04-06
  • 584504
Bhagavad Gita | One of Steady Knowledge
bhagavad gitayogasanskritmeditation
  • ok logo

Скачать Bhagavad Gita | One of Steady Knowledge бесплатно в качестве 4к (2к / 1080p)

У нас вы можете скачать бесплатно Bhagavad Gita | One of Steady Knowledge или посмотреть видео с ютуба в максимальном доступном качестве.

Для скачивания выберите вариант из формы ниже:

  • Информация по загрузке:

Cкачать музыку Bhagavad Gita | One of Steady Knowledge бесплатно в формате MP3:

Если иконки загрузки не отобразились, ПОЖАЛУЙСТА, НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если у вас возникли трудности с загрузкой, пожалуйста, свяжитесь с нами по контактам, указанным в нижней части страницы.
Спасибо за использование сервиса video2dn.com

Описание к видео Bhagavad Gita | One of Steady Knowledge

Chapter 2 verses 54 - 72 Description of a person of steady knowledge
śrībhagavānuvāca |
prajahāti yadā kāmānsarvānpārtha manogatān |
ātmanyevātmanā tuṣṭa: sthitaprajñastadocyate || 55||

du:kheṣvanudvignamanā: sukheṣu vigataspṛha: |
vītarāgabhayakrodha: sthitadhīrmunirucyate || 56||

ya: sarvatrānabhisnehastattatprāpya śubhāśubham |
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā || 57||

yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśa: |
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā || 58||

viṣayā vinivartante nirāhārasya dehina: |
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate || 59||

yatato hyapi kaunteya puruṣasya vipaścita: |
indriyāṇi pramāthīni haranti prasabhaṃ mana: || 60||

tāni sarvāṇi saṃyamya yukta āsīta matpara: |
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā || 61||

dhyāyato viṣayānpuṃsa: saṅgasteṣūpajāyate |
saṅgātsañjāyate kāma: kāmātkrodho'bhijāyate || 62||

krodhādbhavati sammoha: sammohātsmṛtivibhrama: |
smṛtibhraṃśād buddhināśo buddhināśātpraṇaśyati || 63||

rāgadveṣaviyuktaistu viṣayānindriyaiścaran |
ātmavaśyairvidheyātmā prasādamadhigacchati || 64||

prasāde sarvadu:khānāṃ hānirasyopajāyate |
prasannacetaso hyāśu buddhi: paryavatiṣṭhate || 65||
nāsti buddhirayuktasya na cāyuktasya bhāvanā |
na cābhāvayata: śāntiraśāntasya kuta: sukham || 66||

indriyāṇāṃ hi caratāṃ yanmano'nuvidhīyate |
tadasya harati prajñāṃ vāyurnāvamivāmbhasi || 67||

tasmādyasya mahābāho nigṛhītāni sarvaśa: |
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā || 68||

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyato mune: || 69||

āpūryamāṇamacalapratiṣṭhaṃ
samudramāpa: praviśanti yadvat |
tadvatkāmā yaṃ praviśanti sarve
sa śāntimāpnoti na kāmakāmī || 70||

vihāya kāmānya: sarvānpumāṃścarati ni:spṛha: |
nirmamo nirahaṅkāra: sa śāntimadhigacchati || 71||

eṣā brāhmī sthiti: pārtha naināṃ prāpya vimuhyati |
sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati || 72||

  / gaieasanskrit  
  / gaieasanskrit  

Комментарии

Информация по комментариям в разработке

Похожие видео

  • О нас
  • Контакты
  • Отказ от ответственности - Disclaimer
  • Условия использования сайта - TOS
  • Политика конфиденциальности

video2dn Copyright © 2023 - 2025

Контакты для правообладателей [email protected]