तुलसी स्तोत्रम | Shri Tulsi Stotram With Lyrics | Goddess Sri Lakshmi Devi Songs | Devotional Songs

Описание к видео तुलसी स्तोत्रम | Shri Tulsi Stotram With Lyrics | Goddess Sri Lakshmi Devi Songs | Devotional Songs

Shri Tulasi Stotram is addressed to the sacred Basil leaf also known as Tulasi (ocimum sanctum). The basil plant (Tulasi or Tulsi) is considered to be an incarnation of the consort of Lord Vishnu. It is believed that if basil leaves are offered to Lord Vishnu, he would fulfill all the wishes of the devotee. Shri Tulasi Stotram was written by Sage Pundareeka who lived in Thirukdalmallai in Tamil Nadu. Tulasi is venerated as a goddess in Hinduism and sometimes considered a wife of Vishnu, sometimes with the epithet Vishnupriya, "the beloved of Vishnu". In India people grow Tulasi as the religious plant and worship it. Its leaves are used in temples for the worship purposes and also on the several occasions such as marriage. A Hindu house is considered incomplete without the Tulasi plant in the courtyard. Tulasi is believed to promote longevity and life long happiness.

श्रीतुलसीस्तोत्रम्

जगद्धात्रि! नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।
यतो ब्रह्मादयो देवाः सृष्टि स्थित्यन्तकारिणः ॥ १॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥ २॥

तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा ।
कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥ ३॥

नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥ ४॥

तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् ।
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः ॥ ५॥

नमस्तुलस्यतितरां यस्यै बद्धाञ्जलिं कलौ ।
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥ ६॥

तुलस्या नापरं किञ्चिद्दैवतं जगतीतले ।
यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः ॥ ७॥

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥ ८॥

तुलस्यां सकला देवा वसन्ति सततं यतः ।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ॥ ९॥

नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे ।
पाहि मां सर्व पापेभ्यः सर्वसम्पत्प्रदायिके ॥ १०॥

इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता ।
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥ ११॥

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी ।
धर्म्या धर्मानना देवी देवीदेवमनःप्रिया ॥ १२॥

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ॥ १३॥

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् ।
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ॥ १४॥

तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।
नमस्ते नारदनुते नारायणमनःप्रिये ॥ १५॥

इति श्रीपुण्डरीककृतं तुलसीस्तोत्रम् सम्पूर्णम् ॥

Credits :
Artist : Abhilasha Chellam
Music Producer/Arranger : Varad J. Khare

"For Music Click on Below Link : -
♫ STREAMING ON ♫ (iTunes - Apple - Spotify - Gaana - Jiosaavn - Hungama - Amazon -Wynk )
: https://bfan.link/shri-tulsi-stotram

Operator Codes -
Airtel - Dial 54321113058815
Vodafone - 53713058815
Idea - Dial 5678913058815
BSNL - Subscribers sms BT 13058815 To 56700
MTNL - Subscribers sms PT 13058815 To 56789

Copyrights & Publishing : Rajshri Entertainment Private Limited

For more devotional songs subscribe - http://bit.ly/rajshrisoul

Follow us on g+: https://plus.google.com/+rajshrisoul

Like our Facebook Page -   / rajshrisoul  

Follow us on Pinterest:   / rajshrisoul  

Комментарии

Информация по комментариям в разработке