Guru Stotram

Описание к видео Guru Stotram

The Guru Stotram is a profound 14-verse sloka found in the sacred text, Guru Gita. This hymn is sung in reverent praise of the guru, the spiritual guide, who leads us from darkness to light. It serves as an earnest call to attune oneself with the wisdom of the guru, invoking their divine presence in our lives. By learning to chant or simply listening and meditating on these verses, one can immerse themselves in the essence of the guru's teachings. The vibrations produced by the chanting are believed to have a calming effect on the mind, fostering a sense of peace and tranquility while simultaneously awakening the dormant teacher within us.

Lyrics in Hindi

अखंडमंडलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 1 ॥

अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ 2 ॥
 
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परंब्रह्म तस्मै श्रीगुरवे नमः ॥ 3 ॥

स्थावरं जंगमं व्याप्तं यत्किंचित्सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 4 ॥
 
चिन्मयं व्यापियत्सर्वं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 5 ॥
 
त्सर्वश्रुतिशिरोरत्नविराजित पदांबुजः ।
वेदांतांबुजसूर्योयः तस्मै श्रीगुरवे नमः ॥ 6 ॥

चैतन्यः शाश्वतःशांतो व्योमातीतो निरंजनः ।
बिंदुनाद कलातीतः तस्मै श्रीगुरवे नमः ॥ 7 ॥
 
ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ 8 ॥
 
अनेकजन्मसंप्राप्त कर्मबंधविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ 9 ॥
 
शोषणं भवसिंधोश्च ज्ञापणं सारसंपदः ।
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ 10 ॥
 
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥ 11 ॥
 
मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ 12 ॥

गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ 13 ॥
 
त्वमेव माता च पिता त्वमेव
त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥ 14 ॥

Lyrics in English


akhaṇḍamaṇḍalākāraṃ vyāptaṃ yēna carācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ‖ 1 ‖

ajñānatimirāndhasya jñānāñjanaśalākayā |
cakṣurunmīlitaṃ yēna tasmai śrīguravē namaḥ ‖ 2 ‖

gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ |
gururēva parambrahma tasmai śrīguravē namaḥ ‖ 3 ‖

sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñcitsacarācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ‖ 4 ‖

cinmayaṃ vyāpiyatsarvaṃ trailōkyaṃ sacarācaram |
tatpadaṃ darśitaṃ yēna tasmai śrīguravē namaḥ ‖ 5 ‖

tsarvaśrutiśirōratnavirājita padāmbujaḥ |
vēdāntāmbujasūryōyaḥ tasmai śrīguravē namaḥ ‖ 6 ‖

caitanyaḥ śāśvataḥśāntō vyōmātītō nirañjanaḥ |
bindunāda kalātītaḥ tasmai śrīguravē namaḥ ‖ 7 ‖

jñānaśaktisamārūḍhaḥ tattvamālāvibhūṣitaḥ |
bhuktimuktipradātā ca tasmai śrīguravē namaḥ ‖ 8 ‖

anēkajanmasamprāpta karmabandhavidāhinē |
ātmajñānapradānēna tasmai śrīguravē namaḥ ‖ 9 ‖

śōṣaṇaṃ bhavasindhōśca jñāpaṇaṃ sārasampadaḥ |
gurōḥ pādōdakaṃ samyak tasmai śrīguravē namaḥ ‖ 10 ‖

na gurōradhikaṃ tattvaṃ na gurōradhikaṃ tapaḥ |
tattvajñānātparaṃ nāsti tasmai śrīguravē namaḥ ‖ 11 ‖

mannāthaḥ śrījagannāthaḥ madguruḥ śrījagadguruḥ |
madātmā sarvabhūtātmā tasmai śrīguravē namaḥ ‖ 12 ‖

gururādiranādiśca guruḥ paramadaivatam |
gurōḥ parataraṃ nāsti tasmai śrīguravē namaḥ ‖ 13 ‖

tvamēva mātā ca pitā tvamēva
tvamēva bandhuśca sakhā tvamēva |
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mama dēva dēva ‖ 14 ‖

I am grateful to all my gurus who have guided me and are continouly supporting me in this journey called life.



#swamichinmayananda #swamiprakarshananda #ramdass #neemkarolibaba #shrishriravishankar #gurudev #paramananda #gurubhakti #meditation #mantra #mantrameditation #peace #gurustotram #chinmayamission #sivanandayoga #ramanamaharishi #sarvapriyananda #ramakrishna

Комментарии

Информация по комментариям в разработке