| ऋणहर्ता गणेश स्तोत्र (सरल हिंदी में) | कर्ज से मुक्ति के लिए अवश्य सुनें भगवान गणेश का यह स्तोत्र

Описание к видео | ऋणहर्ता गणेश स्तोत्र (सरल हिंदी में) | कर्ज से मुक्ति के लिए अवश्य सुनें भगवान गणेश का यह स्तोत्र

॥ ध्यान ॥
ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम् ।
ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि देवम् ॥
॥ मूल-पाठ ॥
सृष्ट्यादौ ब्रह्मणा सम्यक् पूजित: फल-सिद्धए ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
हिरण्य-कश्यप्वादीनां वधार्थे विष्णुनार्चित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
महिषस्य वधे देव्या गण-नाथ: प्रपुजित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
तारकस्य वधात् पूर्वं कुमारेण प्रपूजित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
भास्करेण गणेशो हि पूजितश्छवि-सिद्धए ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
शशिना कान्ति-वृद्धयर्थं पूजितो गण-नायक: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
पालनाय च तपसां विश्वामित्रेण पूजित: ।
सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥
इदं त्वृण-हर-स्तोत्रं तीव्र-दारिद्र्य-नाशनं,
एक-वारं पठेन्नित्यं वर्षमेकं सामहित: ।
दारिद्र्यं दारुणं त्यक्त्वा कुबेर-समतां व्रजेत् ॥

भगवान गणेश    • भगवान गणेश  
सत्यनारायण व्रत कथा    • श्री सत्यनारायण व्रत कथा-प्रथम अध्याय...  
सात वारों की व्रत कथा    • रविवार व्रत कथा ||  ॐ सूर्य देवाय नमः...  
साईं बाबा    • सांई बाबा व्रत कथा || ॐ सांई राम || S...  
अन्नपूर्णा माता    • अन्नपूर्णा माता  

#rinhartaganeshstotra #ऋणहर्तागणपतिस्त्रोत #ऋणहर्तागणेशस्तोत्र #karjmuktikeupay #ganeshstotra #ऋणहर्तागणेश #kathakahanigharsansar #hindi

Комментарии

Информация по комментариям в разработке