स्वस्तिवाचन कैसे पढ़ना चाहिए । How to read Swastivachan swasti Vachan bolna sikhen

Описание к видео स्वस्तिवाचन कैसे पढ़ना चाहिए । How to read Swastivachan swasti Vachan bolna sikhen

स्वस्तिवाचन कैसे पढ़ना चाहिए । How to read Swastivachan swasti Vachan bolna sikhen #swastivachan



स्वस्तिवाचनम्
हरिः ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो
अपरीतास उद्भिदः । देवा नो यथा सदमिवृधे असन्नप्रायुवो रक्षितारो
दिवेदिवे ॥ 1 ॥ देवानां भद्रा सुमतिरृजूयतां देवाना : रातिरभि नो
निवर्तताम् । देवानाः सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु
जीवसे ॥2॥ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिन्दक्षमस्रियम् ।
अर्यमणं वरुणःसोममश्विना सरस्वती नः सुभगा मयस्करत् ॥3॥
तन्नो वातो मयोभु वातु भेषजन्तन्माता
पृथिवी तत्पिता द्यौः। तद्ग्रावाणः
सोमसुतो मयोभुवस्तदश्विना
श्रृणुतन्धिष्ण्या युवम् ॥ 4 ॥ तमीशानं
जंगतस्तस्थुषस्पतिं धियं जिन्वमवसे
हूमहे वयम्। पूषा नो यथा
वेदसामसवृधे रक्षिता पायुरदब्धः स्वस्तये ॥5॥
स्वस्ति न इन्द्रो
वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति
नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिद्धातु
पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो
विदथेषु जग्मयः। अग्निजिह्वा मनवः सूरचक्षसो विश्वे
नो देवा अवसागमन्निह॥7॥ भद्रं कर्णेभिः श्रृणुयाम
देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवा
सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥8॥
शतमिन्नुशरर्दो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरोभवन्तिमानोमध्यारीरिषतायुर्गन्तो : ॥१॥
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवाअदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् ॥10॥
द्यौ : शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः
शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वे
शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव
शान्तिः सा मा शान्तिरेधि ॥11॥
देवाः
यतो यतः समीहसे ततो नो अभयं
. कुरु। शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥
ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति हवामहे
निधीनां त्वा निधिपति
हवामहे वसो मम। आहमजानि गर्भधमा
त्वमजासि गर्भधम् ॥
अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः ।
उमामहेश्वराभ्यां नमः। वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां
नमः । मातृपितृचरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः ।
कुलदेवताभ्यां॑ नमः। ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः ।
स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो
नमः। ॐ सिद्धिबुद्धिसहिताय
श्रीमन्महागणाधिपतये नमः

Комментарии

Информация по комментариям в разработке