खुद से करें लक्ष्मी पूजा | संपूर्ण लक्ष्मी पूजन विधान | Lakshmi Puja Vidhi | Hindu Rituals

Описание к видео खुद से करें लक्ष्मी पूजा | संपूर्ण लक्ष्मी पूजन विधान | Lakshmi Puja Vidhi | Hindu Rituals

#DIYlakshmipuja #lakshmipuja #diwalipujavidhi #2022deepawali

निचे दिए गए लिंक पर आप step by step शुरू से अंत तक खुद से लक्ष्मी पूजा करना सिख सकते हैं।
   • दीपावली की रात लक्ष्मी पूजा इस विधि स...  
खुद से करें लक्ष्मी पूजा | संपूर्ण लक्ष्मी पूजन विधान | Lakshmi Puja Vidhi | Hindu Rituals
इस vidhi से Diwali की रात करें Puja | दीपावली की रात लक्ष्मी पूजा इस विधि से करें | Lakshmi Puja Vidhi in Detail | Mantra for Lakshmi puja
----------------------------------------------------------------------------------------------------
पवित्रीकरण मंत्र
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतो पि वा।
यः स्मरेत पुण्डरीकाक्षः स बाह्याभयन्तरः शुचिः।।
ॐ पूर्णातु पुण्डरीकाक्षः। पूर्णातु पुण्डरीकाक्षः।। पूर्णातु

ॐ महालक्ष्म्यै नमः। ध्यानार्थे पुष्पाणि समर्पयामि।

ॐ महालक्ष्म्यै नमः। महालक्ष्मीमावाहयामि, आवाहनार्थे पुष्पाणि समर्पयामि।

ॐ महालक्ष्म्यै नमः। आसनं समर्पयामि।

ॐ महालक्ष्म्यै नमः। पादयोः पाद्यं समर्पयामि।

ॐ महालक्ष्म्यै नमः। हस्तयोरर्घ्यं समर्पयामि।

ॐ महालक्ष्म्यै नमः। आचमनीयं जलम समर्पयामि।

ॐ महालक्ष्म्यै नमः। स्नानं समर्पयामि।
स्नानान्ते आचमनीयं जलम समर्पयामि।

ॐ महालक्ष्म्यै नमः। पयः स्नानं समर्पयामि।
पयः स्नानान्ते शुद्धोदकस्नानं समर्पयामि।

ॐ महालक्ष्म्यै नमः। दधिस्नानं समर्पयामि।
दधि स्नानान्ते शुद्धोदकस्नानं समर्पयामि।

ॐ महालक्ष्म्यै नमः। मधुस्नानं समर्पयामि।
मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि।

ॐ महालक्ष्म्यै नमः। पंचामृतस्नानं समर्पयामि।
पंचामृत स्नानान्ते शुद्धोदकस्नानं समर्पयामि।

ॐ महालक्ष्म्यै नमः। गंधोदक स्नानं समर्पयामि।

ॐ महालक्ष्म्यै नमः। शुद्धोदकस्नानं समर्पयामि।

ॐ महालक्ष्म्यै नमः। वस्त्रम समर्पयामि, आचमनीयं जलम च समर्पयामि। ॐ महालक्ष्म्यै नमः।

ॐ महालक्ष्म्यै नमः। उपवस्त्रम समर्पयामि, आचमनीयं जलम च समर्पयामि।

ॐ महालक्ष्म्यै नमः। मधुपर्कं समर्पयामि, आचमनीयं जलम च समर्पयामि।

ॐ महालक्ष्म्यै नमः। नानाविधानि कुण्डलकटकादीनी आभूषणानि समर्पयामि।

ॐ महालक्ष्म्यै नमः। गंधम समर्पयामि। रक्तचन्दनम
ॐ महालक्ष्म्यै नमः। रक्तचन्दनम समर्पयामि।
ॐ महालक्ष्म्यै नमः। सिन्दूरं समर्पयामि।
ॐ महालक्ष्म्यै नमः। कुंकुम समर्पयामि।
ॐ महालक्ष्म्यै नमः। कुंकुम समर्पयामि।
ॐ महालक्ष्म्यै नमः। सुगन्धिततैलम पुष्पसारं च समर्पयामि।
ॐ महालक्ष्म्यै नमः। सर्वांग पूजयामि।

अष्टसिद्धि पूजन
-----------------------
ॐ अणिम्ने नमः
ॐ महिम्ने नमः
ॐ गरिम्णे नमः
ॐ लघिम्ने नमः
ॐ प्राकाम्यै नमः
ॐ ईशितायै नमः
ॐ प्राप्तयै नमः
ॐ वशितायै नमः

अष्टलक्ष्मी पूजन
-----------------------
ॐ आद्यलक्ष्म्यै नमः
ॐ विद्यालक्ष्म्यै नमः
ॐ सौभाग्यलक्ष्म्यै नमः
ॐ अमृतलक्ष्म्यै नमः
ॐ कामलक्ष्म्यै नमः
ॐ सत्यलक्ष्म्यै नमः
ॐ भोगलक्ष्म्यै नमः
ॐ योगलक्ष्म्यै नमः

ॐ महालक्ष्म्यै नमः धूपमाघ्रापयामि।
ॐ महालक्ष्म्यै नमः। दीपं दर्शयामि।

ॐ महालक्ष्म्यै नमः। नैवेद्यं निवेदयामि, म ये पानीयं
उत्तरापोSश्नार्थं हस्तप्रक्षालनार्थं च जलम समर्पयामि।

ॐ महालक्ष्म्यै नमः। आचमनीयं जलम समर्पयामि।

ॐ महालक्ष्म्यै नमः। अखण्डऋतुफलं समर्पयामि, आचमनीयं जलम च समर्पयामि।

ॐ महालक्ष्म्यै नमः। मुखवासार्थे ताम्बूलं समर्पयामि।

ॐ महालक्ष्म्यै नमः। दक्षिणाम समर्पयामि।

ॐ महालक्ष्म्यै नमः। नीराजनं समर्पयामि।

ॐ महालक्ष्म्यै नमः। प्रार्थपूर्वकं नमस्कारान समर्पयामि।

कृतेनानेन पूजनेन भगवती महालक्ष्मी देवी प्रीयन्तां न मम।

आवाहयामि देव त्वामिहायाहि कृपाम कुरु।
कोशं वर्द्धयम नित्यं त्वम् परिरक्ष सुरेश्वर।

ॐ कुबेराय वैश्रवणाय महाराजाय नमः।

धनदाय नमस्तुभ्यं निधिपद्माधिपाय च।
भगवन त्वत्प्रसादेन धनधान्यादिसम्पद।।

ॐ महालक्ष्म्यै नमः। मंत्रपुष्पांजलिं समर्पयामि।

Комментарии

Информация по комментариям в разработке