भज गोविन्दम् Bhaja Govindam Full with Lyrics | Krishna Songs | Bhajan | Bhaj Govindam Bhaj Govindam

Описание к видео भज गोविन्दम् Bhaja Govindam Full with Lyrics | Krishna Songs | Bhajan | Bhaj Govindam Bhaj Govindam

भज गोविन्दम् Bhaja Govindam Full with Lyrics | Krishna Songs | Bhajan | Bhaj Govindam Bhaj Govindam

🔔 आप सभी भक्तों से अनुरोध है कि आप ‪@SpiritualIndia‬ चैनल को सब्सक्राइब करें व भजनो का आनंद ले व अन्य भक्तों के साथ Share करें व Like जरूर करें
http://bit.ly/NovaSpiritualIndia

📱 Listen to Your Favourite Bhakti Songs, Get Full Lyrics & Meaning, Visit our Website
https://www.NovaSpiritualIndia.com

Popular Krishna Videos
🙏🏻Shri Banke Bihari Teri Aarti -    • श्री बांके बिहारी तेरी आरती गाऊं Shri...  
🙏🏻Aarti Kunj Bihari Ki -    • Aarti Kunj Bihari Ki आरती कुंज बिहारी...  

Full Audio Song Available On
🎧 Jio Saavn - https://bit.ly/33dHWN4
🎧 Gaana - https://bit.ly/3GGrVOn
🎧 WYNK - https://bit.ly/3EOPK61
🎧 Spotify - https://spoti.fi/3lUha2Q
🎧 Apple Music - https://apple.co/3dKG40q
🎧 Amazon Music - https://amzn.to/31V4jpS

Set 'Bhaja Govindam' song as your Mobile Callertune (India Only)
🎵 Airtel Subscribers Dial 5432118038453
🎵 Vodafone Subscribers Dial 53712855480
🎵 Idea Subscribers Dial 5678912855480
🎵 BSNL (South / East) Subscribers sms BT 12855480 To 56700

Song Credits:
Singer: Rajalakshmee Sanjay, Vijayaa Shanker
Music Director: J Subhash
Edit & Gfx : Prem Graphics PG
Music Label: Music Nova

Song Lyrics:
स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे
Sthaapakaaya Ca Dharmasya Sarva-Dharma-Svaruupinne
अवतारवरिष्ठाय रामकृष्णाय ते नमः
Avataara-Varisstthaaya Raamakrssnnaaya Te Namah

भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē
संप्राप्ते सन्निहिते काले
Samprāptē Sannihitē Kālē
नहि नहि रक्षति डुकृंकरणे
Nahi Nahi Rakṣhati Dukṛṅkaraṇē
भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē

मूढ जहीहि धनागमतृष्णां
Mūḍha Jahīhi Dhanāgamatṛṣṇāṃ
कुरु सद्बुद्धिं मनसि वितृष्णाम्
Kuru Sadbuddhiṃ Manasi Vitṛṣṇām
यल्लभसे निजकर्मोपात्तं
Yallabhasē Nijakarmōpāttaṃ
वित्तं तेन विनोदय चित्तम्
Vittaṃ Tēna Vinōdaya Chittam
भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē

यावद्वित्तोपार्जनसक्तः
Yāvadvittōpārjanasaktaḥ
तावन्निजपरिवारो रक्तः
Tāvannijaparivārō Raktaḥ
पश्चाज्जीवति जर्जरदेहे
Paśchājjīvati Jarjaradēhē
वार्तां कोऽपि न पृच्छति गेहे
Vārtāṃ Kōpi Na Pṛchchati Gēhē
भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē

मा कुरु धन-जन-यौवन-गर्वं
Mā Kuru Dhana-Jana-Yauvana-Garvaṃ
हरति निमेषात्कालः सर्वम्
Harati Nimēṣātkālaḥ Sarvam
मायामयमिदमखिलं हित्वा
Māyāmayamidamakhilaṃ Hitvā
ब्रह्मपदं त्वं प्रविश विदित्वा
Brahmapadaṃ Tvaṃ Praviśa Viditvā
भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē

सुरमंदिर-तरु-मूल-निवासः
Suramandira-Taru-Mūla-Nivāsaḥ
शय्या भूतलमजिनं वासः
Sayyā Bhūtalamajinaṃ Vāsaḥ
सर्व-परिग्रह-भोगत्यागः
Sarva-Parigraha-Bhōgatyāgaḥ
कस्य सुखं न करोति विरागः
Kasya Sukhaṃ Na Karōti Virāgaḥ
भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē

भगवद्गीता किंचिदधीता
Bhagavadgītā Kiñchidadhītā
गंगाजल-लवकणिका पीता
Gaṅgājala-Lavakaṇikā Pītā

सकृदपि येन मुरारि
Sakṛdapi Yēna Murāri
सकृदपि येन मुरारिसमर्चा
Sakṛdapi Yēna Murārisamarchā
क्रियते तस्य यमेन न चर्चा
Kriyatē Tasya Yamēna Na Charchā
भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē

पुनरपि जननं पुनरपि मरणं
Punarapi Jananaṃ Punarapi Maraṇaṃ
पुनरपि जननीजठरे शयनम्
Punarapi Jananījaṭharē Sayanam
इह संसारे बहुदुस्तारे
Iha Saṃsārē Bahudustārē

कृपयाऽपारे पाहि मुरारे
Kṛpayāpārē Pāhi Murārē
भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē

गेयं गीता-नामसहस्रं
Gēyaṃ Gītā-Nāmasahasraṃ
ध्येयं श्रीपति-रूपमजस्रम्
Dhyēyaṃ Srīpati-Rūpamajasram
नेयं सज्जन-संगे चित्तं
Nēyaṃ Sajjana-Saṅgē Chittaṃ
देयं दीनजनाय च वित्तम्
Dēyaṃ Dīnajanāya Cha Vittam
भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē

अर्थमनर्थं भावय नित्यं
Arthamanarthaṃ Bhāvaya Nityaṃ
नास्तिततः सुखलेशः सत्यम्
Nāstitataḥ Sukhalēśaḥ Satyam
पुत्रादपि धनभाजां भीतिः
Putrādapi Dhanabhājāṃ Bhītiḥ
सर्वत्रैषा विहिता रीतिः
Sarvatraiṣā Vihitā Rītiḥ
भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē

गुरुचरणांबुज-निर्भरभक्तः
Gurucharaṇāmbuja-Nirbharabhaktaḥ
संसारादचिराद्भव मुक्तः
Saṃsārādachirādbhava Muktaḥ

सेंद्रियमानस-नियमादेवं
Sēndriyamānasa-Niyamādēvaṃ
द्रक्ष्यसि निजहृदयस्थं देवम्
Drakṣyasi Nijahṛdayasthaṃ Dēvam
भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē
संप्राप्ते सन्निहिते काले
Samprāptē Sannihitē Kālē
नहि नहि रक्षति डुकृंकरणे
Nahi Nahi Rakṣhati Dukṛṅkaraṇē
भज गोविंदं भज गोविंदं
Bhaja Gōvindaṃ Bhaja Gōvindaṃ
गोविंदं भज मूढमते
Gōvindaṃ Bhaja Mūḍhamatē

Join Us
⦿ YouTube: http://bit.ly/NovaSpiritualIndia
⦿ Facebook:   / novaspiritualindia  
⦿ Instagram:   / nova.spiritual.india  
⦿ Android App: http://bit.ly/BhajanBhaktiApp
⦿ Website: https://www.medianova.in

#BhajaGovindam #KrishnaSongs #BhaktiSongs

Комментарии

Информация по комментариям в разработке