Narasimha Stuti । Shani Kruta | ಶನೈಶ್ಚರಕೃತಾ ಶ್ರೀನರಸಿಂಹಸ್ತುತಿಃ | With Lyrics |

Описание к видео Narasimha Stuti । Shani Kruta | ಶನೈಶ್ಚರಕೃತಾ ಶ್ರೀನರಸಿಂಹಸ್ತುತಿಃ | With Lyrics |

Follow Us On Instagram :-
https://www.instagram.com/invites/con...

Narasimha Stuti । Shanaishchara Kruta | ಶ್ರೀಶನೈಶ್ಚರಕೃತಾ ಶ್ರೀನರಸಿಂಹಸ್ತುತಿಃ | With Lyrics |

Lyrics in English also :-

śrī kışņa uvāca |

sulabhō bhaktiyuktānām durdarśō

duşţacētasām | ananyagatikānām ca prabhurbhaktaikavatsalaḥ || 1

śanaiścarastatra nṛsimhadēva

stutim cakārāmala cittavṛtiḥ | praņamya sāşțăńgamaśēşalōka kirīța nīrājita pādapadmam 2

śrī śaniruvāca |

yatpādapańkajarajaḥ paramādarēņa samsēvitam sakalakalmaşarāśināśam | kalyāņakārakamaśēşanijānugānām

sa tvaṁ nrsimha mayi dehi kṛpāvalōkam 3

sarvatra cañcalataya sthitayā hi lakşmyä brahmādivandyapadayä sthirayānyasēvī | pādāravindayugalarṁ paramādarēņa sa tvaṁ nrsimha mayi dēhi kṛpāvalōkam 4

yadrūpamāgamaśiraḥ pratipadyamādyam ādhyātmikādi paritāpaharaṁ vicintyam | yōgīśvarairapagatā: khiladōşasanghaih sa tvaṁ nfsimha mayi dehi kṛpāvalōkam 5

prahlādabhaktavacasă harirāvirāsīt stambhē hiranyakaśipum ya udārabhāvaḥ |

ūrvō nidhāya udaram nakharairdadāra sa tvaṁ nrsimha mayi dēhi kṛpāvalőkam 6

yō naijabhaktamanalāmbudhi

bhūdharōgra- -śrigaprapāta vişadantasarīsṛpēbhyaḥ | sarvātmakah paramakārunikō rarakşa sa tvam nrsimha mayi dēhi kṛpāvalōkam 7

yannirvikāra pararūpa vicintanēna yōgīśvarā vişayavīta samastarāgāḥ | viśrāntimāpura vināśavatīm parākhyām sa tvam nfsimha mayi dëhi kṛpāvalōkam 8

yadrūpamugramarimardana bhāvaśālī sañcintanēna sakalābhavabhītihārī | [aghavināśakāri]

bhūta jvara graha samudbhava

bhītināśam

sa tvam nṛsimha mayi dehi kṛpāvalōkam 9

yasyõttamaṁ yaśa umāpatimagrajanma śakrādi daivata sabhāsu samastagitam |

śrutvaika sarvaśamalapraśamēkadakşam [śaktyaiva]

sa tvaṁ nfsimha mayi dēhi

kṛpāvalōkam 10

śrīkışņa uvāca |

itthaṁ śrutvā stutim dēvaḥ śaninā

kalpitām hariḥ |

uvāca brahma vendasthaṁ śanim tam

bhaktavatsalah 11

śrīngsimha uvāca |

prasannō:'haṁ śanē tubhyam varam

varaya śōbhanam |

yaṁ vāñchasi tamēva tvaṁ sarvalōka hitāvaham 12

śrī śaniruvāca |

nfsimha tvaṁ mayi kṛpāṁ kuru dēva dayanidhē |

madvāsarastava prītikaraḥ

syäddēvatāpate 13

matkṛtaṁ tvatparam stötraṁ śrņvanti

ca pathanti ca |

sarvān kāman pūrayēthāḥ tēşam tvam lõkabhāvana 14

śrī nrsimha uvāca |

tathaivāstu śanē: ham vai rakşō

bhuvanasamsthitaḥ |

bhakta kāmān pūrayişyē tvam

mamaikam vacaḥ śrnu 15

tvatkṛtaṁ matparam stotram yah pathēcchrņuyācca yaḥ |

dvādaśāştama janmasthät tvadbhayam

māstu tasya vai 16

śanirnarahariṁ dēvam tathëti

pratyuvāca ha |

tataḥ paramasantuşțō jayēti

munayõvadan 17

śrī kṛiṣhṇa uvāca |

idaṁ śanaiścarasyātha nrsimha dēva saṁvādamētat stavanaṁ ca mānavaḥ |

śrņoti yaḥ śrāvayatē ca bhaktyā

sarvāṇyabhīṣṭāni ca vindatē dhruvam ||

18 ||

iti śrī śrī śanaiścara kṛuta śrī narasimha stuti


#Vyasadasa #shaikutanarasimhastuti
#narasimhadeva #shanidev #devotional #stotram ‪@Vyasadasa‬

Комментарии

Информация по комментариям в разработке