Logo video2dn
  • Сохранить видео с ютуба
  • Категории
    • Музыка
    • Кино и Анимация
    • Автомобили
    • Животные
    • Спорт
    • Путешествия
    • Игры
    • Люди и Блоги
    • Юмор
    • Развлечения
    • Новости и Политика
    • Howto и Стиль
    • Diy своими руками
    • Образование
    • Наука и Технологии
    • Некоммерческие Организации
  • О сайте

Скачать или смотреть Deep love story sanskrit version song

  • Shreejan Kulal
  • 2025-12-18
  • 73
Deep love story sanskrit version song
  • ok logo

Скачать Deep love story sanskrit version song бесплатно в качестве 4к (2к / 1080p)

У нас вы можете скачать бесплатно Deep love story sanskrit version song или посмотреть видео с ютуба в максимальном доступном качестве.

Для скачивания выберите вариант из формы ниже:

  • Информация по загрузке:

Cкачать музыку Deep love story sanskrit version song бесплатно в формате MP3:

Если иконки загрузки не отобразились, ПОЖАЛУЙСТА, НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если у вас возникли трудности с загрузкой, пожалуйста, свяжитесь с нами по контактам, указанным в нижней части страницы.
Спасибо за использование сервиса video2dn.com

Описание к видео Deep love story sanskrit version song

Jai shree Ram
indila love story
आत्मा वेदनाग्रस्तः .
सः निवसति किन्तु कष्टेन एव वदति।
सः गतवर्षस्य अस्य फोटोस्य पुरतः प्रतीक्षते।

स सः उन्मत्तः नास्ति .
सः तस्मिन् विश्वसिति, तत् एव
सः तां सर्वत्र पश्यति।
सः तस्याः स्थितिं प्रतीक्षते।
हस्ते गुलाबः .
तस्याः अतिरिक्तं सः किमपि न अपेक्षते

परितः किमपि न .
न किमपि अर्थं करोति वायुः च गुरुः अस्ति।
अनुपस्थित दृष्टि .
सः एकः एव अस्ति, तस्याः समीपे प्रायः वदति।

आम्, सः उन्मत्तः नास्ति .
सः तां प्रेम करोति, तत् एव
सः तां सर्वत्र पश्यति।
सः तस्याः स्थितिं प्रतीक्षते।
तव हस्ते गुलाबेन सह स्थित्वा।
न, न, किमपि तं न निरुध्यते।

तस्य प्रेमकथायां .
तस्य प्रेमकथायां .
तस्य प्रेमकथायां .
तस्य प्रेमकथा .

मम हस्तं गृह्यताम् .
प्रतिज्ञां कुरुत मम सर्वं ठीकम् भविष्यति।
मां कठिनं धारयन्तु .
भवतः समीपे अहं अद्यापि स्वप्नम् अस्ति।

आम्, आम्, अहं स्थातुम् इच्छामि .
परन्तु अहं न जानामि यत् कथं प्रेम करणीयम् इति।
अहम् अति मूर्खः आसीत् ।
कृपया स्थगयन्तु .
स्थगयतु, कथं अहं पश्चातापं करोमि .
न, अहं तत् सर्वं न इच्छामि स्म

अहं धनिकः भविष्यामि .
अहं च भवद्भ्यः सर्वाणि मम सुवर्णं दास्यामि।
यदि भवतः चिन्ता न भवति तर्हि .
अहं भवतः पोर्ट् मध्ये प्रतीक्षामि।
यदि च त्वं मां उपेक्षसे।
अहं भवद्भ्यः मम जीवनस्य अन्तिमश्वासं दास्यामि।

मम प्रेमकथायां .
मम प्रेमकथायां .
मम प्रेमकथायां .
मम प्रेमकथा .

एकः मोमबत्ती .
रात्रौ प्रकाशयितुं शक्नोति।
स्मितं 1 .
सम्पूर्ण साम्राज्य का निर्माण कर सकते हैं
तत्र च त्वम् .
तत्र च मम .
न च कश्चित् तत् न विश्वसिति .
परन्तु प्रेम एकं मूर्खं राजा करोति।
यदि च त्वं मां उपेक्षसे।
अहं पुनः पुनः युद्धं करिष्यामि।

भवतः प्रेमकथा अस्ति
भवतः प्रेमकथा अस्ति
इदं जीवनस्य कथा अस्ति।
प्रेम कथा .

आनन्दस्य आक्रोशाः .
कतिपयानि अश्रुपाताः, वयं गच्छामः।
वयं अस्मिन् प्रेमकथायां जीवामः।

प्रेम कथा .
प्रेम कथा .
प्रेम कथा .
प्रेम कथा .

प्रेम कथा .
प्रेम कथा .
प्रेम कथा .
प्रेम कथा .
प्रेम कथा .
प्रेम कथा .

Комментарии

Информация по комментариям в разработке

Похожие видео

  • О нас
  • Контакты
  • Отказ от ответственности - Disclaimer
  • Условия использования сайта - TOS
  • Политика конфиденциальности

video2dn Copyright © 2023 - 2025

Контакты для правообладателей [email protected]