Jagannath Ashtakam || श्री जगन्नाथ अष्टकम || Jagannath Astaka || Sri Adi Sankracharya

Описание к видео Jagannath Ashtakam || श्री जगन्नाथ अष्टकम || Jagannath Astaka || Sri Adi Sankracharya

RathYatra Special

This recording belongs to the album Nitya Sadhna.

Sri Jagannath Ashtakam by SatyaNarayan Tewari, Pareek

Lyrics:

श्री जगन्नाथ अष्टकम्

ॐ देवादिदेव जगन्नाथाय नम:

अथ: श्री जगन्नाथ अष्टकम्

कदाचित्कालिन्दी तटविपिनसङ्गीत-करवो
मुदा भीरि-नारी वदन-कमला स्वादमधुपः
रमा-शम्भु-ब्रह्मा मरपति-गणेशार्चित-पदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 1 ॥

भुजे सव्ये वेणुं शिरसि शिखि-पिंछं कटि-तटे
दुकूलं नेत्रान्ते सहचर कटाक्षं विदधते
सदा श्रीमद्‍-वृन्दावन-वसति-लीला-परिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 2 ॥

महाम्भो-धेस्तीरे कनकरुचिरे -नीलशिखरे
वसन्प्रा-सादान्त -स्सहज-बलभद्रेण बलिना
सुभद्रा-मध्यस्थ: सकल-सुरसेवा-वसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 3 ॥

कृपा-पारा-वारा सजल-जलदश्रेणिरुचिरो
रमा वाणी रामः स्फुरद्मल-पद्द्मेक्षणमुखे:
सुरेन्द्रै आराध्यः श्रुतिगण-शिखागीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 4 ॥

रथारूढो गच्छन् पथि मिलित भूदेव पटलैः
स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः
दया सिन्धुर्बन्धुः सकल जगतां सिन्धुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 5 ॥

परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो
निवासी नीलाद्रौ निहितचरणोनन्तशिरसि
रसानन्दो राधा सरसवपुरालिङ्गनसुखो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 6 ॥

न वै प्रार्थ्यं राज्यं न च कनकितां भोगविभवं
न याचेऽहं रम्यां निखिलजनकाभ्याम वरवधूं
सदा काले काले प्रमथपतिना गीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 7 ॥

हर त्वं संसारं द्रुततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते
अहो दीनानाथं निहित मचलं निश्चितपदं
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ 8 ॥

॥इति श्रीमत् शंकराचार्यविरचितं जगन्नाथाष्टकं संपूर्णम् ॥

Shri Jagannath Ashtakam was composed by Adi Sankracharya in praise of Lord Jagannath on his visit to Puri. The most important of hymns of Lord Jagannath, the Ashtakam was recited by Sri Chaitanya Mahaprabhu on his visit to Jagannath temple. The merit of reciting the sacred Jagannath ashtakam carefully is such that, one becomes sinless and pure hearted and gains entrance to Vishnuloka

Composed by: Sri Jagadguru Adi Shankaracharya Maharaj


Recording at: Studio Vibrations, Kolkata


Contact : [email protected]
Music By : Chandan Jaiswal

Like,Comment,Share,Subscribe.

Комментарии

Информация по комментариям в разработке