Powerful Shiva Mantras, to start each day

Описание к видео Powerful Shiva Mantras, to start each day

Shiva, the most worshipped deity, especially in India maintains a special place in the heart of every devotee. The science of Yoga, Tantra, Mantra, amongst many others are attributed to Lord Shiva. Energise your day just by listening to these powerful energetic chants which can be a purifying process. These Shiva Mantras bring positive energy in your life. Presenting the official video of my track VEDIC CHANTING, which has received enormous response from the listeners around the world. Om Namah Shivay! Har Har Mahadev!

"Vedic Chanting" from the album Atma Bhakti, Manish Vyas
www.manishvyas.com/atma-bhakti

Composed by Manish Vyas
Singers: Manish Vyas, Krishna Jani, Jay Dave
Keyboard: Manish Vyas
Singers in the video: Rajesh Vyas, Rishikesh Pandya, Vishwajeet Vaghela and Manish Vyas
Filmed at Varanasi and Rajkot by Lashkari Films and Manish Vyas

Text:
वंदे शंभुमुमापतिं सुरगुरुं वंदे जगत् कारणम्
वंदे पन्नगभूषणं शशिधरं वंदे पशूनां पतिम्
वंदे सूर्य शशांक वह्नि नयनं वंदे मुकुंद प्रियम्
वंदे भक्तजनाश्रयं च वरदं वंदे शिवंशंकरम् ।।

मृत्युंजायाय रुद्राय नीलकंठाय शंभवे l
अमृतेशाय शर्वाय महादेवाय ते नम: ll

नमस्ते अस्तु भगवन
विश्र्वेश्र्वराय महादेवाय
त्र्यम्बकाय त्रिपुरान्तकाय
त्रिकालाग्निकालाय
कालाग्निरुद्राय नीलकण्ठाय मृत्युंजयाय
सर्वेश्र्वराय सदाशिवाय
श्रीमन् महादेवाय नमः

ओं नमः शंभवाय च , मयोभवाय च ।
नमः शंकराय च मयस्कराय च ।
नमः शिवाय च शिवतराय च ।।”

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्॥

नागेन्द्रहाराय त्रिलोचनाय
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय
तस्मै नकाराय नमः शिवाय

मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय
तस्मै मकाराय नमः शिवाय

शिवाय गौरीवदनाब्जबृंदा
सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शिकाराय नमः शिवाय

वशिष्ठकुम्भोद्भवगौतमार्य
मूनीन्द्र देवार्चिता शेखराय ।
चन्द्रार्कवैश्वानरलोचनाय
तस्मै वकाराय नमः शिवाय

यज्ञस्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय
तस्मै यकाराय नमः शिवाय

पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ ।
शिवलोकमावाप्नोति शिवेन सह मोदते

Комментарии

Информация по комментариям в разработке