This content belongs to Vighnaharta Ganesh Serial from Sony TV. All rights reserved to SET INDIA TV and Vighnaharta Ganesh Productions. it is also belongs to T-Series Bhakti Sagar
Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
ASHTA LAKSHMI STOTRAM
ādilakṣmi
sumanasa vandita sundari mādhavi, candra sahodari hēmamayē
munigaṇa vandita mōkṣapradāyani, mañjula bhāṣiṇi vēdanutē |
paṅkajavāsini dēva supūjita, sadguṇa varṣiṇi śāntiyutē
jaya jayahē madhusūdana kāmini, ādilakṣmi paripālaya mām ‖ 1 ‖
dhānyalakṣmi
ayikali kalmaṣa nāśini kāmini, vaidika rūpiṇi vēdamayē
kṣīra samudbhava maṅgaḻa rūpiṇi, mantranivāsini mantranutē |
maṅgaḻadāyini ambujavāsini, dēvagaṇāśrita pādayutē
jaya jayahē madhusūdana kāmini, dhānyalakṣmi paripālaya mām ‖ 2 ‖
dhairyalakṣmi
jayavaravarṣiṇi vaiṣṇavi bhārgavi, mantra svarūpiṇi mantramayē
suragaṇa pūjita śīghra phalaprada, jñāna vikāsini śāstranutē |
bhavabhayahāriṇi pāpavimōcani, sādhu janāśrita pādayutē
jaya jayahē madhu sūdhana kāmini, dhairyalakṣmī paripālaya mām ‖ 3 ‖
gajalakṣmi
jaya jaya durgati nāśini kāmini, sarvaphalaprada śāstramayē
radhagaja turagapadāti samāvṛta, parijana maṇḍita lōkanutē |
harihara brahma supūjita sēvita, tāpa nivāriṇi pādayutē
jaya jayahē madhusūdana kāmini, gajalakṣmī rūpēṇa pālaya mām ‖ 4 ‖
santānalakṣmi
ayikhaga vāhini mōhini cakriṇi, rāgavivardhini jñānamayē
guṇagaṇavāradhi lōkahitaiṣiṇi, saptasvara bhūṣita gānanutē |
sakala surāsura dēva munīśvara, mānava vandita pādayutē
jaya jayahē madhusūdana kāmini, santānalakṣmī paripālaya mām ‖ 5 ‖
vijayalakṣmi
jaya kamalāsini sadgati dāyini, jñānavikāsini gānamayē
anudina marcita kuṅkuma dhūsara, bhūṣita vāsita vādyanutē |
kanakadharāstuti vaibhava vandita, śaṅkaradēśika mānyapadē
jaya jayahē madhusūdana kāmini, vijayalakṣmī paripālaya mām ‖ 6 ‖
vidyālakṣmi
praṇata surēśvari bhārati bhārgavi, śōkavināśini ratnamayē
maṇimaya bhūṣita karṇavibhūṣaṇa, śānti samāvṛta hāsyamukhē |
navanidhi dāyini kalimalahāriṇi, kāmita phalaprada hastayutē
jaya jayahē madhusūdana kāmini, vidyālakṣmī sadā pālaya mām ‖ 7 ‖
dhanalakṣmi
dhimidhimi dhindhimi dhindhimi-dindhimi, dundhubhi nāda supūrṇamayē
ghumaghuma ghuṅghuma ghuṅghuma ghuṅghuma, śaṅkha nināda suvādyanutē |
vēda pūrāṇētihāsa supūjita, vaidika mārga pradarśayutē
jaya jayahē madhusūdana kāmini, dhanalakṣmi rūpēṇā pālaya mām ‖ 8 ‖
अष्ट लक्ष्मी स्तोत्रम्
आदिलक्ष्मि
सुमनस वंदित सुंदरि माधवि, चंद्र सहॊदरि हेममये
मुनिगण वंदित मोक्षप्रदायनि, मंजुल भाषिणि वेदनुते |
पंकजवासिनि देव सुपूजित, सद्गुण वर्षिणि शांतियुते
जय जयहे मधुसूदन कामिनि, आदिलक्ष्मि परिपालय माम् ‖ 1 ‖
धान्यलक्ष्मि
अयिकलि कल्मष नाशिनि कामिनि, वैदिक रूपिणि वेदमये
क्षीर समुद्भव मंगल रूपिणि, मंत्रनिवासिनि मंत्रनुते |
मंगलदायिनि अंबुजवासिनि, देवगणाश्रित पादयुते
जय जयहे मधुसूदन कामिनि, धान्यलक्ष्मि परिपालय माम् ‖ 2 ‖
धैर्यलक्ष्मि
जयवरवर्षिणि वैष्णवि भार्गवि, मंत्र स्वरूपिणि मंत्रमये
सुरगण पूजित शीघ्र फलप्रद, ज्ञान विकासिनि शास्त्रनुते |
भवभयहारिणि पापविमोचनि, साधु जनाश्रित पादयुते
जय जयहे मधु सूधन कामिनि, धैर्यलक्ष्मी परिपालय माम् ‖ 3 ‖
गजलक्ष्मि
जय जय दुर्गति नाशिनि कामिनि, सर्वफलप्रद शास्त्रमये
रधगज तुरगपदाति समावृत, परिजन मंडित लोकनुते |
हरिहर ब्रह्म सुपूजित सेवित, ताप निवारिणि पादयुते
जय जयहे मधुसूदन कामिनि, गजलक्ष्मी रूपेण पालय माम् ‖ 4 ‖
संतानलक्ष्मि
अयिखग वाहिनि मोहिनि चक्रिणि, रागविवर्धिनि ज्ञानमये
गुणगणवारधि लोकहितैषिणि, सप्तस्वर भूषित गाननुते |
सकल सुरासुर देव मुनीश्वर, मानव वंदित पादयुते
जय जयहे मधुसूदन कामिनि, संतानलक्ष्मी परिपालय माम् ‖ 5 ‖
विजयलक्ष्मि
जय कमलासिनि सद्गति दायिनि, ज्ञानविकासिनि गानमये
अनुदिन मर्चित कुंकुम धूसर, भूषित वासित वाद्यनुते |
कनकधरास्तुति वैभव वंदित, शंकरदेशिक मान्यपदे
जय जयहे मधुसूदन कामिनि, विजयलक्ष्मी परिपालय माम् ‖ 6 ‖
विद्यालक्ष्मि
प्रणत सुरेश्वरि भारति भार्गवि, शोकविनाशिनि रत्नमये
मणिमय भूषित कर्णविभूषण, शांति समावृत हास्यमुखे |
नवनिधि दायिनि कलिमलहारिणि, कामित फलप्रद हस्तयुते
जय जयहे मधुसूदन कामिनि, विद्यालक्ष्मी सदा पालय माम् ‖ 7 ‖
धनलक्ष्मि
धिमिधिमि धिंधिमि धिंधिमि-दिंधिमि, दुंधुभि नाद सुपूर्णमये
घुमघुम घुंघुम घुंघुम घुंघुम, शंख निनाद सुवाद्यनुते |
वेद पूराणेतिहास सुपूजित, वैदिक मार्ग प्रदर्शयुते
जय जयहे मधुसूदन कामिनि, धनलक्ष्मि रूपेणा पालय माम् ‖ 8 ‖
#Vighnaharta_Ganesh
#Vighnahartaganesh
#Ashta_Lakshmi
#Ashtalakshmi
#Ashtalaxmi
#Anshu_Malik
#Devotional_Light
Информация по комментариям в разработке