Kaal Bhairav ​​Tandav Stotram | श्री भैरव तांण्डव स्तोत्र | कष्टविनाशक स्तोत्रम |

Описание к видео Kaal Bhairav ​​Tandav Stotram | श्री भैरव तांण्डव स्तोत्र | कष्टविनाशक स्तोत्रम |

Kaal Bhairav ​​Tandav Stotram | श्री भैरव तांण्डव स्तोत्र | कष्टविनाशक स्तोत्रम | #kaalbhairav

Contant Designed by: Raam
For Editing Contact: 8756252931

Instagram Official Account
  / designer_by_raam  

Youtube
   / @designerbyraam  

Instagram
  / officialrambabu  

Facebook
  / officialrambabu  

X
https://x.com/officialrambabu

#DesignerbyRAAM
#photoshop
#illustrator
#aftereffects
#premierepro
#davinciresolve


श्रीभैरवताण्डवस्तोत्रम्

श्रीगणेशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
श्रीगुरवे नमः ।
श्रीभैरवाय नमः ॥

अथ श्रीभैरवताण्डवस्तोत्रम् ।
ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं
लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।
डमरुध्वनिशङ्खं तरलवतंसं मधुरहसन्तं लोकभरं
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ १॥

चर्चितसिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरं
किङ्किणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् ।
करुणामयवेशं सकलसुरेशं मुक्तसुकेशं पापहरं
भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ २॥

कलिमलसंहारं मदनविहारं फणिपतिहारं शीघ्रकरं
कलुषं शमयन्तं परिभृतसन्तं मत्तदृगन्तं शुद्धतरम् ।
गतिनिन्दितकेशं नर्तनदेशं स्वच्छकशं सन्मुण्डकरं
भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ३॥

कठिनस्तनकुम्भं सुकृतं सुलभं कालीडिम्भं खड्गधरं
वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।
तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरं
भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ४॥

ललिताननचन्द्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरं
सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् ।
वरदाभयहारं तरलिततारं क्षुद्रविदारं तुष्टिकरं
भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ५॥

सकलायुधभारं विजनविहारं सुश्रविशारं भ्रष्टमलं
शरणागतपालं मृगमदभालं सञ्जितकालं स्वेष्टबलम् ।
पदनूपूरसिञ्जं त्रिनयनकञ्जं गुणिजनरञ्जन कुष्टहरं
भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ६॥

मर्दयितुसरावं प्रकटितभावं विश्वसुभावं ज्ञानपदं
रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मतिदम् ।
कुटिलभ्रुकुटीकं ज्वरधननीकं विसरन्धीकं प्रेमभरं
भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ७॥

परिनिर्जितकामं विलसितवामं योगिजनाभं योगेशं
बहुमद्यपनाथं गीतसुगाथं कष्टसुनाथं वीरेशम् ।
कलयन्तमशेषं भृतजनदेशं नृत्यसुरेशं वीरेशं
भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ ८॥

इति श्रीभैरवताण्डवस्तोत्रं सम्पूर्णम् ॥


Kaal Bhairav ​​Tandav Stotram,Kaal Bhairav ​​Tandav,Bhairav ​​Tandav,श्री भैरव तांण्डव स्तोत्र,भैरव तांण्डव,कष्टविनाशक स्तोत्रम,kaalbhairav,kaal bhairav tandav stotram lyrics,shree kaal bhairav tandav stotram,bhairav tandav stotram status,bhairav tandav stotram dj,भैरव तांडव सुपरफास्ट | भैरव तांडव स्तोत्रम् |,kaal bhairav theme song,kaal bhairav tandav,kaal bhairav rahasya,kaal bhairav ashtakam



Desclaimer :- 👇

Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.

Комментарии

Информация по комментариям в разработке