Vraja Jana Mana Sukha Kari - Kirtaniyas & Tahir Qawwal

Описание к видео Vraja Jana Mana Sukha Kari - Kirtaniyas & Tahir Qawwal

Vraja Jana Mana Sukha Kari
Author: Narayana Maharaja
Language: Braja Bhasa

LYRICS:
(Refrain)

vraja-jana-mana-sukhakārī

rādhe syām syāmā syām

(1)

mor mukuṭa makarākṛta-kuṇḍala, gala vaijayantī-māla,

caraṇana nūpura rasāla

rādhe syām syāmā syām

(2)

sundara vadana kamala-dala locana, bākī cita-vana-hārī,

mohana-vaḿśī-vihārī

rādhe syām syāmā syām

(3)

vṛndāvana mê dhenu carāve, gopī-jana manahārī

śrī govardhana-dhārī

rādhe syām syāmā syām

(4)

rādhā-kṛṣṇa mili aba dou, gaura-rūpa avatārī

kīrtana dharma pracārī

rādhe syām syāmā syām

(5)

tum vinā mere aur na koi, nāma-rūpa avatārī

caraṇana meń balihārī,

nārāyaṇa balihārī,

rādhe syām syāmā syām

TRANSLATION

(Refrain) Krsna gives happiness in the hearts of all the Vrajavasis - Radhe! Syama! Syama! Syama!

1) He wears a peacock feather mukut, swinging makara-shaped earrings and a vaijayanti garland around His neck, and the sound of His anklebells is full of rasa! Radhe! Syama! Syama! Syama!

2) His lotus face is very beautiful and His eyes are like lotus-petals. Wandering here and there, He charms everyone with His flute and threefold curved form! Radhe! Syama! Syama! Syama!

3) In Vrndavana He tends the cows in the pastures, steals the gopis' minds, and holds up Sri Govardhana Hill! Radhe! Syama! Syama! Syama!

4) Sri Radha-Krsna have united and now the two have come as the beautiful golden avatara, preaching kirtana-dharma. Radhe! Syama! Syama! Syama!

5) I have no one but You in this world. You descend as the avatara of the beautiful name and beautiful form. Your lotus feet fill me with wonder - so this Narayana is filled with delight! Radhe! Syama! Syama! Syama!

Комментарии

Информация по комментариям в разработке