Sri Rama Bhujanga Stotram Lyrics by Aadi Shankaracharya

Описание к видео Sri Rama Bhujanga Stotram Lyrics by Aadi Shankaracharya

Sri Rama Bhujanga Stotram Lyrics in Hindi, Malayalam, Tamil, Sanskrit, Kannada, Telugu, Bengali, Oriya, Punjabi, Gujarati and other languages with video, please go to the link
https://trinethradhari.blogspot.com/2...

Sri Rama Bhujanga Prayata Stotram

॥ śrī rāma bhujaṅgaprayāta stōtram ॥

viśuddhaṁ paraṁ saccidānandarūpaṁ
guṇādhāramādhārahīnaṁ varēṇyam |
mahāntaṁ vibhāntaṁ guhāntaṁ guṇāntaṁ
sukhāntaṁ svayaṁ dhāma rāmaṁ pravadyē || 1 ||

śivaṁ nityamēkaṁ vibhuṁ tārakākhyaṁ
sukhākāramākāraśūnyaṁ sumānyam |
mahēśaṁ kalēśaṁ surēśaṁ parēśaṁ
narēśaṁ nirīśaṁ mahīśaṁ prapadyē || 2 ||

yadāvarṇayatkarṇamūlē:’ntakālē
śivō rāma rāmēti rāmēti kāśyām |
tadēkaṁ paraṁ tārakabrahmarūpaṁ
bhajē:’haṁ bhajē:’haṁ bhajē:’haṁ bhajē:’ham || 3 ||

mahāratnapīṭhē śubhē kalpamūlē
sukhāsīnamādityakōṭiprakāśam |
sadā jānakīlakṣmaṇōpētamēkaṁ
sadā rāmacandraṁ bhajē:’haṁ bhajē:’ham || 4 ||

kvaṇadratnamañjīrapādāravindaṁ
lasanmēkhalācārupītāmbarāḍhyam |
mahāratnahārōllasatkaustubhāṅgaṁ
nadaccañcarīmañjarīlōlamālam || 5 ||

lasaccandrikāsmēraśōṇādharābhaṁ
samudyatpataṅgēndukōṭiprakāśam |
namadbrahmarudrādikōṭīraratna
sphuratkāntinīrājanārādhitāṅghrim || 6 ||

puraḥ prāñjalīnāñjanēyādibhaktān
svacinmudrayā bhadrayā bōdhayantam |
bhajē:’haṁ bhajē:’haṁ sadā rāmacandraṁ
tvadanyaṁ na manyē na manyē na manyē || 7 ||

yadā matsamīpaṁ kr̥tāntaḥ samētya
pracaṇḍaprakōpairbhaṭairbhīṣayēnmām |
tadāviṣkarōṣi tvadīyaṁ svarūpaṁ
sadāpatpraṇāśaṁ sakōdaṇḍabāṇam || 8 ||

nijē mānasē mandirē sannidhēhi
prasīda prasīda prabhō rāmacandra |
sasaumitriṇā kaikayīnandanēna
svaśaktyānubhaktyā ca saṁsēvyamāna || 9 ||

svabhaktāgragaṇyaiḥ kapīśairmahīśaiḥ
anīkairanēkaiśca rāma prasīda |
namastē namō:’stvīśa rāma prasīda
praśādhi praśādhi prakāśaṁ prabhō mām || 10 ||

tvamēvāsi daivaṁ paraṁ mē yadēkaṁ
sucaitanyamētattvadanyaṁ na manyē |
yatō:’bhūdamēyaṁ viyadvāyutējō
jalōrvyādikāryaṁ caraṁ cācaraṁ ca || 11 ||

namaḥ saccidānandarūpāya tasmai
namō dēvadēvāya rāmāya tubhyam |
namō jānakījīvitēśāya tubhyaṁ
namaḥ puṇḍarīkāyatākṣāya tubhyam || 12 ||

namō bhaktiyuktānuraktāya tubhyaṁ
namaḥ puṇyapuñjaikalabhyāya tubhyam |
namō vēdavēdyāya cādyāya puṁsē
namaḥ sundarāyēndirāvallabhāya || 13 ||

namō viśvakartrē namō viśvahartrē
namō viśvabhōktrē namō viśvamātrē |
namō viśvanētrē namō viśvajētrē
namō viśvapitrē namō viśvamātrē || 14 ||

namastē namastē samastaprapañca-
prabhōgaprayōgapramāṇapravīṇa |
madīyaṁ manastvatpadadvandvasēvāṁ
vidhātuṁ pravr̥ttaṁ sucaitanyasiddhyai || 15 ||

śilāpi tvadaṅghrikṣamāsaṅgirēṇu
prasādāddhi caitanyamādhatta rāma |
narastvatpadadvandvasēvāvidhānāt
sucaitanyamētīti kiṁ citramatra || 16 ||

pavitraṁ caritraṁ vicitraṁ tvadīyaṁ
narā yē smarantyanvahaṁ rāmacandra |
bhavantaṁ bhavāntaṁ bharantaṁ bhajantō
labhantē kr̥tāntaṁ na paśyantyatō:’ntē || 17 ||

sa puṇyaḥ sa gaṇyaḥ śaraṇyō mamāyaṁ
narō vēda yō dēvacūḍāmaṇiṁ tvām |
sadākāramēkaṁ cidānandarūpaṁ
manōvāgagamyaṁ paraṁ dhāma rāma || 18 ||

pracaṇḍapratāpaprabhāvābhibhūta-
prabhūtārivīra prabhō rāmacandra |
balaṁ tē kathaṁ varṇyatē:’tīva bālyē
yatō:’khaṇḍi caṇḍīśakōdaṇḍadaṇḍaḥ || 19 ||

daśagrīvamugraṁ saputraṁ samitraṁ
sariddurgamadhyastharakṣōgaṇēśam |
bhavantaṁ vinā rāma vīrō narō vā
surō vā:’marō vā jayētkastrilōkyām || 20 ||

sadā rāma rāmēti nāmāmr̥taṁ tē
sadārāmamānandaniṣyandakandam |
pibantaṁ namantaṁ sudantaṁ hasantaṁ
hanūmantamantarbhajē taṁ nitāntam || 21 ||

sadā rāma rāmēti rāmāmr̥taṁ tē
sadārāmamānandaniṣyandakandam |
pibannanvahaṁ nanvahaṁ naiva mr̥tyōḥ
bibhēmi prasādādasādāttavaiva || 22 ||

asītāsamētairakōdaṇḍabhūṣai-
rasaumitrivandyairacaṇḍapratāpaiḥ |
alaṅkēśakālairasugrīvamitrai-
rarāmābhidhēyairalaṁ daivatairnaḥ || 23 ||

avīrāsanasthairacinmudrikāḍhyai-
rabhaktāñjanēyāditattvaprakāśaiḥ |
amandāramūlairamandāramālai-
rarāmābhidhēyairalaṁ daivatairnaḥ || 24 ||

asindhuprakōpairavandhyapratāpai-
rabandhuprayāṇairamandasmitāḍhyaiḥ |
adaṇḍapravāsairakhaṇḍaprabōdhai-
rarāmābhidhēyairalaṁ daivatairnaḥ || 25 ||

harē rāma sītāpatē rāvaṇārē
kharārē murārē:’surārē parēti |
lapantaṁ nayantaṁ sadākālamēvaṁ
samālōkayālōkayāśēṣabandhō || 26 ||

namastē sumitrāsuputrābhivandya
namastē sadā kaikayīnandanēḍya |
namastē sadā vānarādhīśavandya
namastē namastē sadā rāmacandra || 27 ||

prasīda prasīda pracaṇḍapratāpa
prasīda prasīda pracaṇḍārikāla |
prasīda prasīda prasannānukampin
prasīda prasīda prabhō rāmacandra || 28 ||

bhujaṅgaprayātaṁ paraṁ vēdasāraṁ
mudā rāmacandrasya bhaktyā ca nityam |
paṭhansantataṁ cintayansvāntaraṅgē
sa ēva svayaṁ rāmacandraḥ sa dhanyaḥ || 29 ||

iti śrī rāma bhujaṅgaprayāta stōtram |

#iamvoiceofhindu
The music is not owned by me. I have used this under fare usage and the copyright belongs to the respective owners. I make these videos so that to learn the beautiful hymns of Hindus and Hindu Culture  by reading in parallel for all.

Комментарии

Информация по комментариям в разработке