भीष्म स्तुति - Bhishma Stuti || Sri Pundrik Renuka Goswami ( Studio Version )

Описание к видео भीष्म स्तुति - Bhishma Stuti || Sri Pundrik Renuka Goswami ( Studio Version )

भीष्म स्तुति - Bhishma Stuti || Sri Pundrik Renuka Goswami ( Studio Version )


Singer : Sri Pundrik Goswami Ji Maharaj & Smt. Renuka Goswami Ji
Music : Atul Krishan & Devesh Krishan
Composer & arrangement : Atul Krishan
Hand Paintings : Ranjit Singh Sisodia " Chitra Manjri"
Graphics: Uday Khuswah

Full lyrics

भीष्म स्तुती

इति मतिम्पकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि ।
स्वमुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ।।१।।
त्रिभुवनकमनं तमालवणं रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽतवद्या ।। २ ।।
युधि तुरगरजोविश्वम्रविष्वक्कचतुलित श्रमवार्यल तास्ये ।
मम निशितशरेविभिद्यमानत्वचि विलसत्कवचेऽस्तुकृष्ण आत्मा ||३||
सपदि सखिवचो निशस्य मध्ये निजपरयोर्बल्यो रथं निवेश्य ।
स्थितवति परसैनिकायुरा हतवति पार्थ सखे रतिर्ममास्तु ।।४।।
व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्धया।
कुमतिमहरदात्मविद्यया वरचरणति: परमस्य तस्य मेऽस्तु ।।५।।
स्वनिगममपहाब मत्प्रतिज्ञा मृतमधिकर्तुमवस्तुतो रथस्थः ।
धृतरथचरणोऽध्ययाञ्चलत्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ।।६।।
शितविशिखहतोविशीर्णदंश क्षतजपरित आततायिनों में ।
प्रसभमभिससार सद्धार्थं स भवतु मे भगवान् गतिर्मुकुन्दः।।७।।
विजयरथकुटुम्ब आत्ततीचे वृतहयरश्मिनि तच्छ्रियेक्षणीये।
भगवति तिरस्तु मे मुमूर्षो: यमिह निरीक्ष्य हताः गताः सरूपम् ।।८।।
ललित गति विलास बल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः ।
तमनु तवत्य उन्मदान्धा: प्र तिमगन् किल यस्य गोपवध्वः ।।९।।
मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् ।
एषाम्अर्हणमुपपेद ईक्षणीयो मम अक्षि गोचर एप आविरात्मा ।।१०।।
तमिमहमजं शरीरभाजां हदि भिष्टितमात्मकल्पितानाम् ।
शमिव नैकथाऽकमेकं समधिगतोऽस्मि विधूतभेदमोह: ।। ११ ।।

Bhishma Stuti In English -

Iti matirupakalpitā vitṛsṇa
bhagavati sātvata puṅgave vibhūmni ।
Sva sukham upagate kvacid vihartuṁ
prakṛtiṁ upeyusị yadbhavapravāhaḥ ||1||
Tribhuvana kamanaṁ tamālavarṇaṁ
ravikaragauravarāmbarȧṁ dadhāne ।
Vapuralakakulā vṛtānanābjaṁ
vijaya sakhe ratirastu me anavadyā ||2||
Yudhi turagarajovidhūmraviṣvak
kacalulitaśramavāryalaṅkṛtāsye ।
Mama niśitaśarairavibhidyamāna
Tvacivilastakvace astu Kṛsṇ ̣a ātmā ||3||
Sapadi sakhi vaco niśamya madhye
nija parayor balayo rathaṁ niveśayaṁ ।
Sthitavati parasaini kāyurakṣṇā
hṛtavati Pārthasakhe ratirmamāstu ||4||
Vyavahita pṛtanāmukhaṁ nirīksỵa
svajanavadhādvimukhasya dosạ buddhayā ।
Kumatimaharadātmavidyayā ya -
ścaraṇa ratiḥ paramasya tasya me astu ||5||
Sva nigama mapahāya mat pratigñā
Mṛtamadhikartumavapluto rathasthaḥ ।
Dhṛtarathacaraṇo abhyayāccaladgur
haririva hantumibhaṁ gatottarīyaḥ ||6||
Śitaviśikhahato viśīrṇadaṁ śaḥ
kṣatajaparipluta ātatāyino me ।
Prasabhamabhisasāra madvaddhārtha ṁ
sa bhavatu me bhagavān gatir Mukunda'h॥7||
Vijaya ratha kuṭumba āttatotre
dhṛtahayaraśmini tacchriyekṣaṇīye ।
Bhagavati ratirastu me mumūrsọr
yamiha nirīksỵ a hatā gatāḥ sarūpam ||8||
Lalitagativilāsavalguhāsa
praṇayanirīksạ ṇakalpitorumānāḥ ।
Kṛtamanukṛtavatya unmadāndhāḥ
Prakṛtimagan kila yasya gopavadhvaḥ ||9||
Munigaṇanṛpavaryasaṅkule antaḥ
Sadasi Yudhisṭ ḥ irarājasūya esạ̄m ।
Arhaṇamupapeda īksạ ṇīyo
mama dṛśigocara esạ āvirātmā||10||
Tamimamahamajaṁ śarīrabhājāṁ
Hṛdi hṛdi dhisṭḥitamātmakalpitānām ।
Pratidaśamiva naikadhārkamekaṁ
samadhigato asmi vidhūta bhedamohaḥ ||11||

#krishna #radhakrishna #radharamanmandirvrindavan #vrindavan #aarti #vrindavan #bhakti #bhajan #bhishmstuti #bhishmapitamah

★ हमसे जुड़े रहने के लिए यहाँ क्लिक करे :
   / sripundrik  

Комментарии

Информация по комментариям в разработке