Shri Nandkumarashtakam | Shri Rasardraraiji V. Goswami

Описание к видео Shri Nandkumarashtakam | Shri Rasardraraiji V. Goswami

Presenting Shri Nandkumarashtakam written by Jagadguru Shrimad Vallabhacharyaji; composed & sung by Shri Rasardrarai ji Goswami.

Audio Credits :
Composer - Rasardrarai Vallabhraiji Goswami
Special Guidance - Pu.Pa.Go. Shri Hariraiji Maharaj Shri And
Pu.Pa.Go. Shri Vallabhraiji Mahoday Shri (Shri Moti Haveli Jamnagar)
Music - Bhagirath Bhatt
Additional Composer - Arpit Mandaviya
Music production, mixing & mastering - Dev Parmar
Music Arranger - Gaurav Nagor
Sarangi - Arpit Mandaviya
Tabla & Pakhawaj - Manas Vora

Instrument Recorded at :
Bageshree Recording Studio
SML Music Lab

Video Credits :
DOP - Bhargav Patel & Hemang Somaiya
Edited by - Bhargav Patel & Suraj Patel

Lyrics:
श्रीनंदकुमाराष्टकम्

सुंदरगोपालम् उरवनमालं नयनविशालं दुःखहरं ।
वृंदावनचंद्रं आनंदकंदं परमानंदं धरणिधरम् ।।
वल्लभघनश्यामं पूर्णसुकामम् अत्यभिरामं प्रीतिकरं ।
भजनंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।१।।

सुंदरवारिजवदनं निर्जितमदनम् आनंदसदनं मुकुटधरं ।
गुंजाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।
वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं ।
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्म परम् ।। २।।

शोभितसुखमूलं यमुनाकूलं निपटअतूलं सुखदवरं ।
मुखमंडितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।
वल्लभअतिविमलं शुभपदकमलं नखरुचिअमलं तिमिरहरं ।
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।३।।

शिरमुकुटसुदेशं कुंचितकेशं नटवरवेषं कामवरं ।
मायाकृतमनुजं हलधरसहजं प्रतिहतदनुजं भारहरं ।
वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं ।
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।४।।

इंदीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरं ।
हितमन्मथमानं रूपनिधानं कृतकलिगानं चित्तहरम् ।
वल्लभमृदुहासं कुंजनिवासं विविधविलासं केलिकरं ।
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।५।।

अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं ।
मोहनमतिधीरं कलिबलिवारं हतपरवीरं तरलतरम् ।
वल्लभव्रजरमणं वारिजवदनं जलधरशमनं शैलधरं ।
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।। ६ ।।

जलधररुचिकायं ललितत्रिभंगं बहुकृतिरंगं रसिकवरं ।
गोकुलपरिवारं मदनाकारं कुंजविहारं गूढनरम् ।
वल्लभव्रजचन्द्रं सुभगसुच्छंदं परमानंदं भ्रांतिहरं ।
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।७।।

वंदितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं ।
कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।
वल्लभदुःखहरणं निर्मलचरणम् अशरणशरणं मुक्तिकरं ।
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।८।।

इति श्रीवल्लभाचार्यविरचितं श्रीनंदकुमाराष्टकं संपूर्णम् ।

Social Media Handle :

Instagram - https://www.instagram.com/rasardrarai...
Facebook -   / rasardra.goswami.3  

Комментарии

Информация по комментариям в разработке