SANSKRIT LOVE SONG TO INDIA

Описание к видео SANSKRIT LOVE SONG TO INDIA

Priyam Bharatam, a poem by Shri Chandrabhanu Tripathi (translation underneath). Shared with me by Dr Sampadananda Mishra 
For all those who have ever been inspired by the beauty of the land, the beauty of the people, the beauty of the culture, the spirit of India.
And for all those yet to fall in love...

Naturally lovely
Very delightful
Carrying to us rivers and stars
Charming and beautiful

On her forehead, the Himalaya mountain
At her feet, the sea
Beloved India, always beautiful

Receptacle of wealth, ever flowing
This India, equal with paradise
Whose fame, shining, a song among foreign lands
Beloved India, always to be worshipped

Many regions Many apparels
Many forms Many languages
Where we all are Indians
Beloved India, always to be protected

Where the people are wise, heroes in battles
Offering their bodies, They protect the country,
Where the People are of good conduct, fond of their own duty (dharma)
Beloved India, always to be praised

We bow to the land, to India,
The one supreme dharma, we always esteem,
For which we offer our wealth, our life,
Beloved India, always to be respected

प्रकृत्या सुरम्यं विशालं प्रकामम्
सरित्तारहारैः ललालं निकामम्
हिमाद्रिः ललाटे पदे चैव सिन्धुः
प्रियं भारतं सर्वथा दर्शनीयम्
prakṛtyā suramyaṃ viśālaṃ prakāmam
sarittārahāraiḥ lalālaṃ nikāmam
himādriḥ lalāṭe pade caiva sindhuḥ
priyaṃ bhārataṃ sarvathā darśanīyam


धनानां निधानं धरायां प्रधानम्
इदं भारतं देवलोकेन तुल्यम्
यशो यस्य शुभ्रं विदेशेषु गीतम्
प्रियं भारतं तत् सदा पूजनीयम्
dhanānāṃ nidhānaṃ dharāyāṃ pradhānam
idaṃ bhārataṃ devalokena tulyam
yaśo yasya śubhraṃ videśeṣu gītam
priyaṃ bhārataṃ tat sadā pūjanīyam


अनेके प्रदेशा अनेके च वेषाः
अनेकानि रूपाणि भाषा अनेकाः
परं यत्र सर्वे वयं भारतीयाः
प्रियं भारतं तत् सदा रक्षणीयम्
aneke pradeśā aneke ca veṣāḥ
anekāni rūpāṇi bhāṣā anekāḥ
paraṃ yatra sarve vayaṃ bhāratīyāḥ
priyaṃ bhārataṃ tat sadā rakṣaṇīyam


सुधीरा जना यत्र युद्धेषु वीराः
शरीरार्पणेनापि रक्षन्ति देशम्
स्वधर्मानुरक्ताः सुशीलाश्च नार्यः
प्रियं भारतं तत् सदा श्लाघनीयम्
sudhīrā janā yatra yuddheṣu vīrāḥ
śarīrārpaṇenāpi rakṣanti deśam
svadharmānuraktāḥ suśīlāśca nāryaḥ
priyaṃ bhārataṃ tat sadā ślāghanīyam


वयं भारतीयाः स्वभूमिं नमामः
परं धर्ममेकं सदा मानयामः
यदर्थं धनं जीवनं चार्पयामः
प्रियं भारतं तत् सदा वन्दनीयम्
vayaṃ bhāratīyāḥ svabhūmiṃ namāmaḥ
paraṃ dharmamekaṃ sadā mānayāmaḥ
yadarthaṃ dhanaṃ jīvanaṃ cārpayāmaḥ
priyaṃ bhārataṃ tat sadā vandanīyam

  / gaieasanskrit  
  / gaieasanskrit  

Комментарии

Информация по комментариям в разработке