07 Mahanarayana Upanisahad - Pujyasri Omkarananda Mahaswamiji

Описание к видео 07 Mahanarayana Upanisahad - Pujyasri Omkarananda Mahaswamiji

Only Audio for this Video is Available.

महानारायण उपनिषद्
तैत्तिरीय अरण्यक - चतुर्थः प्रश्नः
ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
अम्भस्यपारे (4.1)


अम्भ॑स्य पा॒रे भुव॑नस्य॒ मद्ध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान् ।
शु॒क्रेण॒ ज्योतीग्ं॑षि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः ।

यस्मि॑न्नि॒दग्ं सञ्च॒ विचैति॒ सर्वं॒-यँस्मि॑-न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
तदे॒व भू॒त-न्तदु॒ भव्य॑मा इ॒द-न्तद॒क्षरे॑ पर॒मे व्यो॑मन्न् ।

येना॑ वृ॒त-ङ्खञ्च॒ दिव॑-म्म॒हीञ्च॒ येना॑दि॒त्य-स्तप॑ति॒ तेज॑सा॒ भ्राज॑सा च ।
यम॒न्त-स्स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे प्र॒जाः ।

यतः॑ प्रसू॒ता ज॒गतः॑ प्रसूती॒ तोये॑न जी॒वान् व्यच॑सर्ज॒ भूम्या᳚म् ।
यदोष॑धीभिः पु॒रुषा᳚-न्प॒शूग्श्च॒ विवे॑श भू॒तानि॑ चराच॒राणि॑ ।

अतः॑ पर॒-न्नान्य॒-दणी॑यसहि॒ परा᳚-त्परं॒-यँ-न्मह॑तो म॒हान्त᳚म् ।
यदे॑क-म॒व्यक्त॒-मन॑न्तरूपं॒-विँश्व॑-म्पुरा॒ण-न्तम॑सः॒ पर॑स्तात् ॥ 1.5

तदे॒वर्त-न्तदु॑ स॒त्यमा॑हु॒-स्तदे॒व ब्रह्म॑ पर॒म-ङ्क॑वी॒नाम् ।
इ॒ष्टा॒पू॒र्त-म्ब॑हु॒धा जा॒त-ञ्जाय॑मानं-विँ॒श्व-म्बि॑भर्ति॒ भुव॑नस्य॒ नाभिः॑ ।


तदे॒वाग्नि-स्तद्वा॒यु-स्तथ्सूर्य॒स्तदु॑ च॒न्द्रमाः᳚ ।
तदे॒व शु॒क्रम॒मृत॒-न्तद्ब्रह्म॒ तदाप॒-स्स प्र॒जाप॑तिः ।

सर्वे॑ निमे॒षा ज॒ज्ञिरे॑ वि॒द्युतः॒ पुरु॑षा॒दधि॑ ।
क॒ला मु॑हू॒र्ताः काष्ठा᳚श्चाहो-रा॒त्राश्च॑ सर्व॒शः ।
अ॒र्ध॒मा॒सा मासा॑ ऋ॒तवः॑ संवँथ्स॒रश्च॑ कल्पन्ताम् ।
स आपः॑ प्रदु॒घे उ॒भे इ॒मे अ॒न्तरि॑क्ष॒-मथो॒ सुवः॑ ।

नैन॑-मू॒र्ध्व-न्न ति॒र्य-ञ्च॒ न मद्ध्ये॒ परि॑जग्रभत् ।
न तस्ये॑शे॒ कश्च॒न तस्य॑ नाम म॒हद्यशः॑ ॥ 1.10 (तै. अर. 6.1.2)


न स॒दृंशे॑ तिष्ठति॒ रूप॑मस्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन᳚म् ।
हृ॒दा म॑नी॒षा मन॑सा॒-ऽभि क्लृ॑प्तो॒ य ए॑नं-विँ॒दु-रमृ॑ता॒स्ते भ॑वन्ति ।

अ॒द्भ्य-स्सम्भू॑तो हिरण्यग॒र्भ इत्य॒ष्टौ ।
ए॒ष हि दे॒वः प्र॒दिशो-ऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒त-स्स उ॒ गर्भे॑ अ॒न्तः ।

Комментарии

Информация по комментариям в разработке