Jagadguru Natihi : From Kalady to Kedar A Journey Beyond Time| Tribute to Adi Shankaracharya

Описание к видео Jagadguru Natihi : From Kalady to Kedar A Journey Beyond Time| Tribute to Adi Shankaracharya

Ranjani and Gayatri present a Ragamalika composition that traces the life and journey of one of the greatest saints of Bharat, Adi Shankaracharya, from His birth at Kalady to samadhi at Kedarnath. This composition by Kanniks Kannikeswaran, has been released by His Holiness Jagadguru Sri Sri Bharati Teertha Mahaswami on the momentous occasion of Shankara Jayanti on May 6th 2022 at Shringeri Mutt.
Video courtesy Shringeri Mutt.
#AdiShankaracharya #ShankaraJayanti #RanjaniGayatri #ShankaraGuruvaram

Credits
Singers: Ranjani - Gayatri
Concept and composition: Kanniks Kannikeswaran
Violin: Charumathi Raghuraman
Mridangam: N Manoj Siva
Recorded, Mixed and mastered by Rakesh Pazhedam at Sahridaya Sound Studios, Chennai
Recording and Audio support, Videography and Production: Pramod Gokhale
Video shoot Location: Amethyst, Chennai
Special thanks to Chityala Family, New York

आनन्दभैरवी राग:
श्रीशङ्करगुरुवरमाश्रितजन मन्दारम्
कालट्युद्भवं शिवं कालकर्मज्ञं भजे ||
ईशजीवभेदरहितपरमाद्वैतविचारम्
इन्दुकलारुचिरमन्दहासवदनमुपास्महे
नित्यानित्यविवेचनचतुरं चिदानन्द
सत्याद्वयचिच्चिन्तननिरतं शुभोदयम् ||

पूर्वी राग: (पुरी )
अज्ञानतिमिरापहं - हस्तामलकसन्नुतम्
सुज्ञानाम्बुधिचन्द्रं - चिन्तयाम्यहम्सततम् |
प्रज्ञानं ब्रह्मेति वेद वचसा यो बोधयत्याश्रितान्
तस्मैश्री गुरुमूर्तयेनम इदं
श्री शंकर भगवद्पादाचार्यस्वामिने ||

कन्नडगौळ राग: - शृङ्गेरि
तं ब्रह्मवेदिनं वार्तिककृ त्-पूजितं नि-
त्यं ब्रह्मप्रिय भारती प्रतिष्ठापकम् नौमि | अ-
-हंब्रह्मास्मीति वेद वचसा यो बोधयत्याश्रितान्
तस्मैश्री गुरुमूर्तयेनम इदं
श्री शंकर भगवद्पादाचार्यस्वामिने ||

गुर्जरी तोडि राग: - द्वारका
साक्षात्शिवावतारं पद्मपादाराधितम्
वीक्षावितीर्णविद्यम् हृद्यगुणगणं स्मरामि |
साक्षात्तत्वमसीति वेद वचसा यो बोधयत्याश्रितान्
तस्मैश्री गुरुमूर्तयेनम इदं श्री शंकर भगवद्पादाचार्यस्वामिने ||

शङ्कराभरणम् राग:- बदरीनाथ
स्वात्मानन्दनिमग्न सुदेशिकं भजे- विदिताखिल​शास्त्र सुधा जलधिं श्री तोटक तारक चरणम् | - अय
मात्मा ब्रह्मेति वेद वचसा यो बोधयत्याश्रितान्
तस्मैश्री गुरुमूर्तयेनम इदं श्री शंकर भगवद्पादाचार्यस्वामिने ||

केदार राग:
वेदवेदान्तवेद्यं स्मृतिपुराणविद्येशं
विजितदृप्तवादिगणं वन्दे दिग्विजयकृतं ||
केदारान्तर्हितं स्वशिष्यहितं प्रणमामि
कीर्तिस्पृष्टदिगन्तं कृतशुभपीठचतुष्कम् || (श्रीशङ्कर)

Комментарии

Информация по комментариям в разработке