भक्ति रसामृत सिंधु के 4 महत्वपूर्ण श्लोक | 4 important shlokas from Bhakti Rasamrit Sindhu

Описание к видео भक्ति रसामृत सिंधु के 4 महत्वपूर्ण श्लोक | 4 important shlokas from Bhakti Rasamrit Sindhu

भक्ति-रसामृत-सिंधु
(4 shloka as per Bhakti Shastri course)
ISKCON

अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् ।
आनुकूल्येन कृष्णानुशीलनं भक्तिर् उत्तमा ॥१.१.११॥

सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् ।
हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥१.१.१२॥

अतः श्री-कृष्ण-नामादि न भवेद् ग्राह्यं इन्द्रियैः ।
सेवोन्मुखे हि जिह्वादौ स्वयम् एव स्फुरत्य् अदः ॥१.२.२३४ ॥

अनासक्तस्य विषयान् यथार्हम् उपयुञ्जतः ।
निर्बन्धः कृष्ण-सम्बन्धे युक्तं वैराग्यम् उच्यते ॥१.२.२५५॥

Комментарии

Информация по комментариям в разработке