Logo video2dn
  • Сохранить видео с ютуба
  • Категории
    • Музыка
    • Кино и Анимация
    • Автомобили
    • Животные
    • Спорт
    • Путешествия
    • Игры
    • Люди и Блоги
    • Юмор
    • Развлечения
    • Новости и Политика
    • Howto и Стиль
    • Diy своими руками
    • Образование
    • Наука и Технологии
    • Некоммерческие Организации
  • О сайте

Скачать или смотреть AADITYA HRUDAYAM - WITH LYRICS - SANSKRIT DEVOTIONAL

  • Sagar Music
  • 2019-12-23
  • 266521
AADITYA HRUDAYAM - WITH LYRICS - SANSKRIT DEVOTIONAL
Sri Aaditya HrudayamShastry BrothersSanskrit devotionalChantingsIndian SpiritualIndian devotionalChantings on Sun GodSurya DevaSagar MusicSlokas
  • ok logo

Скачать AADITYA HRUDAYAM - WITH LYRICS - SANSKRIT DEVOTIONAL бесплатно в качестве 4к (2к / 1080p)

У нас вы можете скачать бесплатно AADITYA HRUDAYAM - WITH LYRICS - SANSKRIT DEVOTIONAL или посмотреть видео с ютуба в максимальном доступном качестве.

Для скачивания выберите вариант из формы ниже:

  • Информация по загрузке:

Cкачать музыку AADITYA HRUDAYAM - WITH LYRICS - SANSKRIT DEVOTIONAL бесплатно в формате MP3:

Если иконки загрузки не отобразились, ПОЖАЛУЙСТА, НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если у вас возникли трудности с загрузкой, пожалуйста, свяжитесь с нами по контактам, указанным в нижней части страницы.
Спасибо за использование сервиса video2dn.com

Описание к видео AADITYA HRUDAYAM - WITH LYRICS - SANSKRIT DEVOTIONAL

Album: Sri Aaditya Hrudayam.
Artiste: Shastry Brothers.
Song: Aaditya Hrudayam.
Language: Sanskrit.
Music: Dr. Jayashree Arvind.
Label: Sagar Music


tato yuddha pariśrāntaṃ samare chintayā sthitam |
rāvaṇaṃ chāgrato dṛśhṭvā yuddhāya samupasthitam || 1 ||
daivataiścha samāgamya draśhṭumabhyāgato raṇam |
upagamyā bravīdrāmam agastyo bhagavān ṛśhiḥ || 2 ||
rāma rāma mahābāho śṛṇu guhyaṃ sanātanam |
yena sarvānarīn vatsa samare vijayiśhyasi || 3 ||
āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japennityaṃ akśhayyaṃ paramaṃ śivam || 4 ||
sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam |
chintāśoka praśamanaṃ āyurvardhana muttamam || 5 ||
raśmimantaṃ samudyantaṃ devāsura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6 ||
sarvadevātmako hyeśha tejasvī raśmibhāvanaḥ |
eśha devāsura gaṇān lokān pāti gabhastibhiḥ || 7 ||
eśha brahmā cha viśhṇuścha śivaḥ skandaḥ prajāpatiḥ |
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8 ||
pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ |
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ || 9 ||
ādityaḥ savitā sūryaḥ khagaḥ pūśhā gabhastimān |
suvarṇasadṛśo bhānuḥ hiraṇyaretā divākaraḥ || 10 ||

haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān |
timironmathanaḥ śambhuḥ tvaśhṭā mārtāṇḍakoaṃśumān || 11 ||
hiraṇyagarbhaḥ śiśiraḥ tapano bhāskaro raviḥ |
agnigarbhoaditeḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12 ||
vyomanātha stamobhedī ṛgyajuḥsāma-pāragaḥ |
ghanāvṛśhṭi rapāṃ mitro vindhyavīthī plavaṅgamaḥ || 13 ||
ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ |
kavirviśvo mahātejā raktaḥ sarvabhavodbhavaḥ || 14 ||
nakśhatra graha tārāṇām adhipo viśvabhāvanaḥ |
tejasāmapi tejasvī dvādaśātman-namoastu te || 15 ||
namaḥ pūrvāya giraye paśchimāyādraye namaḥ |
jyotirgaṇānāṃ pataye dinādhipataye namaḥ || 16 ||
jayāya jayabhadrāya haryaśvāya namo namaḥ |
namo namaḥ sahasrāṃśo ādityāya namo namaḥ || 17 ||
nama ugrāya vīrāya sāraṅgāya namo namaḥ |
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ || 18 ||
brahmeśānāchyuteśāya sūryāyāditya-varchase |
bhāsvate sarvabhakśhāya raudrāya vapuśhe namaḥ || 19 ||
tamoghnāya himaghnāya śatrughnāyā mitātmane |
kṛtaghnaghnāya devāya jyotiśhāṃ pataye namaḥ || 20 ||
tapta chāmīkarābhāya vahnaye viśvakarmaṇe |
namastamoabhi nighnāya ruchaye lokasākśhiṇe || 21 ||

nāśayatyeśha vai bhūtaṃ tadeva sṛjati prabhuḥ |
pāyatyeśha tapatyeśha varśhatyeśha gabhastibhiḥ || 22 ||
eśha supteśhu jāgarti bhūteśhu pariniśhṭhitaḥ |
eśha evāgnihotraṃ cha phalaṃ chaivāgni hotriṇām || 23 ||
vedāścha kratavaśchaiva kratūnāṃ phalameva cha |
yāni kṛtyāni lokeśhu sarva eśha raviḥ prabhuḥ || 24 ||
ena māpatsu kṛchChreśhu kāntāreśhu bhayeśhu cha |
kīrtayan puruśhaḥ kaśchin-nāvaśīdati rāghava || 25 ||
pūjayasvaina mekāgro devadevaṃ jagatpatim |
etat triguṇitaṃ japtvā yuddheśhu vijayiśhyasi || 26 ||
asmin kśhaṇe mahābāho rāvaṇaṃ tvaṃ vadhiśhyasi |
evamuktvā tadāgastyo jagāma cha yathāgatam || 27 ||
etachChrutvā mahātejāḥ naśhṭaśokoabhavat-tadā |
dhārayāmāsa suprīto rāghavaḥ prayatātmavān || 28 ||
ādityaṃ prekśhya japtvā tu paraṃ harśhamavāptavān |
trirāchamya śuchirbhūtvā dhanurādāya vīryavān || 29 ||
rāvaṇaṃ prekśhya hṛśhṭātmā yuddhāya samupāgamat |
sarvayatnena mahatā vadhe tasya dhṛtoabhavat || 30 ||
adha raviravadan-nirīkśhya rāmaṃ muditamanāḥ paramaṃ
prahṛśhyamāṇaḥ |
niśicharapati saṅkśhayaṃ viditvā suragaṇa madhyagato vachastvareti
|| 31 ||

ityārśhe śrīmadrāmāyaṇe yuddakāṇḍe Aaditya Hrudayam||

Комментарии

Информация по комментариям в разработке

Похожие видео

  • О нас
  • Контакты
  • Отказ от ответственности - Disclaimer
  • Условия использования сайта - TOS
  • Политика конфиденциальности

video2dn Copyright © 2023 - 2025

Контакты для правообладателей [email protected]