Logo video2dn
  • Сохранить видео с ютуба
  • Категории
    • Музыка
    • Кино и Анимация
    • Автомобили
    • Животные
    • Спорт
    • Путешествия
    • Игры
    • Люди и Блоги
    • Юмор
    • Развлечения
    • Новости и Политика
    • Howto и Стиль
    • Diy своими руками
    • Образование
    • Наука и Технологии
    • Некоммерческие Организации
  • О сайте

Скачать или смотреть Maa Durga 108 Names

  • AmitabhSinghChauhan
  • 2009-10-01
  • 495547
Maa Durga 108 Names
MaaMaanDurgaMahaKaliLakshmiSaraswatiSaptashatiHinduSanskritreligiousbhajandevotionalrecitation108NamesAmitaabhSinghOmMusicGroupAustraliaAmitabhChauhan
  • ok logo

Скачать Maa Durga 108 Names бесплатно в качестве 4к (2к / 1080p)

У нас вы можете скачать бесплатно Maa Durga 108 Names или посмотреть видео с ютуба в максимальном доступном качестве.

Для скачивания выберите вариант из формы ниже:

  • Информация по загрузке:

Cкачать музыку Maa Durga 108 Names бесплатно в формате MP3:

Если иконки загрузки не отобразились, ПОЖАЛУЙСТА, НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если у вас возникли трудности с загрузкой, пожалуйста, свяжитесь с нами по контактам, указанным в нижней части страницы.
Спасибо за использование сервиса video2dn.com

Описание к видео Maa Durga 108 Names

The official channel for Amitabh Singh & Om Music Group Australia.
DURGĀŚTOTTARA ŚATANĀMA STOTRAM
The Hymn of Devis 108 Names
From Śriviśvasāra Tantra
1Śatanāma pravakṣyāmi śṛṇuṣva kamalānane
Yasya prasādamātreṇa durgā prītā bhavet satī
2Om Satī Sādhvī Bhavaprītā Bhavānī Bhavamocanī
Āryā Durgā Jayā Cādyā Trinetrā Śūladhāriṇī
3 Pinākadhāriṇī Citrā Caṇḍaghaṇṭā Mahātapāḥ
Mano Buddhir-Ahaṃkārā Cittarūpā Citā Citiḥ
4 Sarvamantramayī Sattā Satyānanda-svarūpiṇī
Anantā Bhāvinī Bhāvyā Bhavyābhavyā Sadāgatiḥ
5 Śāmbhavī Devamātā ca Cintā Ratnapriyā sadā
Sarvavidyā Dakṣakanyā Dakṣayajñavināśinī
6 Aparṇānekavarṇā ca Pāṭalā Pāṭalāvatī
Paṭṭāmbara-parīdhānā Kalamañjīrarañjinī
7 Ameya-Vikramā Krurā Sundarī Surasundarī
Vanadurgā ca Mātaṅgī Mataṅgamunipūjitā
8 Brāhmī Māheśvarī Caindrī Kaumārī Vaiṣṇavī tathā
Cāmuṇḍā caiva Vārāhī Lakṣmīśca Puruṣākṛtiḥ
9 Vimalotkarṣiṇī Jñānā Kriyā Nityā ca Buddhidā
Bahulā Bahulapremā Sarvavāhana-vāhanā
10 Niśumbha-śumbhahananī Mahiṣāsuramardinī
Madhukaiṭabhahantrī ca Caṇḍamuṇḍavināśinī
11 Sarvāsuravināśā ca Sarvadānavaghātinī
Sarvaśāstramayī Satyā Sarvāstradhāriṇī tathā
12 Anekaśastrahastā ca Anekāstrasya Dhāriṇī
Kumārī Caikakanyā ca Kaiśorī Yuvatī Yatiḥ
13 Aprauḍhā caiva Prauḍhā ca Vṛddhamātā Balapradā
Mahodarī Muktakeśī Ghorarūpā Mahābalā
14 Agnijvālā Raudramukhī Kālarātris-Tapasvinī
Nārāyaṇī Bhadrakālī Viṣṇumāyā Jalodarī
Om Namaś Chaṇḍikāyai.
Om, I bow to the Goddess Chaṇḍikā,
15 Śivadūtī Karālī ca Anantā Parameśvarī
Kātyāyanī ca Sāvitrī Pratyakṣā Brahmavādinī
16 Ya idaṁ prapaṭhennityaṁ durgānāmaśatāṣṭakam
Nāsādhyaṁ vidyate devi triṣu lokeṣu pārvati
Those who daily read these 108 names from Durgā Stotram, find nothing impossible in the three worlds.
17Dhanaṁ dhānyaṁ sutaṁ jāyāṁ hayaṁ hastinameva ca
Caturvargaṁ tathā cānte labhenmuktiṁ ca śāśvatīm
They receive benefits like wealth, luxury, offspring and lineage, elephants, four things — dharma, artha, kaam, moksha, and in the end are liberated eternally.
18 Kumārīṁ pūjayitvā tu dhyātvā devīṁ sureśvarīm
Pūjayet parayā bhaktyā paṭhennāmaśatāṣṭakam
Having prayed and meditated upon Devī, Kumarī, and the Goddess of demi-gods, worship Her with devotion using this stotra.
19 Tasya siddhirbhaved devi sarvaiḥ suravarairapi
Rājāno dāsatāṁ yānti rājyaśriyamavāpnuyāt
O Goddess! The king who prays in the above manner attains perfection (siddhi), attains his kingdom, and splendor back from everyone including the demi-gods.

Комментарии

Информация по комментариям в разработке

Похожие видео

  • О нас
  • Контакты
  • Отказ от ответственности - Disclaimer
  • Условия использования сайта - TOS
  • Политика конфиденциальности

video2dn Copyright © 2023 - 2025

Контакты для правообладателей [email protected]