Purvmegh || shlok vachan (51-60) श्लोक || meghdutam vachan || मेघदूतम् || Prachi Dwivedi

Описание к видео Purvmegh || shlok vachan (51-60) श्लोक || meghdutam vachan || मेघदूतम् || Prachi Dwivedi

तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रामाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं
पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ।।51।।

ब्रह्मावर्तं जनपदमथच्छायया गाहमान:
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथा: ।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ।।52।।

हित्वा हालमभिमतरसां रेवतीलोचनाङ्कां
बन्धुप्रीत्या समरविमुखो लाङ्गली या: सिषेवे ।
कृत्वा तामामभिगममपां सोम्य! सारस्वतीनाम्
अन्त: शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्ण: ।।53।।

तास्माद्गच्छेरनुकलखलं शैलराजावतीर्णां
जह्नो: कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीवक्त्रभुकुटिरचनां या विहस्येव फेनै:
शम्भो: केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ।।54।।

तस्या: पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी
त्वं च्दच्छस्फटिकविशदं तर्कयेस्तर्यगम्भ: ।
संसर्पन्त्या सपदि भवत: स्त्रोतसिच्छायया..सौ
स्यादस्थानोपगतयमुनासङ्गमेवा..भिरामा ।।55।।

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारै: ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्ण:
शोभां शुब्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ।।56।।

तं चेद्वायौ सरति सरलस्कन्धसङ्घट्टजन्मा
बाधेतोल्काक्षपितचमरीबालभारो दवाग्नि: ।
अर्हस्येनं शमयितुमलं वारिधारासहस्त्रै-
रापन्नार्तिप्रशमनफला: सम्पदो ह्युत्तमानाम् ।।57।।

ये संरम्भोत्पतनरभसा: स्वाङ्गभङ्गाय तस्मिन्
मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान्कुर्वीथास्तुमुलकरकावृष्टुपातावकीर्णान्
केवा न स्यु: परिभवपदं निष्फलारम्भयतना: ।।58।।

तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौले:
शश्वत्सिद्धैरुपचितबलिं भक्तिनम्र: परीया: ।
यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापा:
कल्पिष्यन्ते सिथरगणपदप्राप्तये श्रद्दधाना: ।।59।।

शब्दायन्ते मधुरमनिलै: कीचका: पूर्यमाणा:
संसक्ता भिस्त्रिपुरविजयो गीयते किन्नरीभि: ।
निर्ह्रदस्ते मुरज िव चेत्कन्दरेषु ध्वनि: स्यात्
सङ्गीतार्थो ननु पशुपतेस्तत्र भीवी समग्र : ।।60।।



#sanskrit #vachan #meghdoot #meghdutam #tgt #pgt #abhigyan_shakuntalam #uttarramcharitam #sanskritganga #kalidas
#ugc #jrf #ctet #tet #emrs #bpsc #net #nitishatakam #purvmegh #shloka






























My Whatsapp Channel:-
https://whatsapp.com/channel/0029Va6E...

My other channel:-
@_Prachi__Dwivedi_
   / @_prachi__dwivedi_  

   • Neetishatakam || नीतिशतकम्  

   • मेघदूतम् {पूर्वमेघ}  

   • मेघदूतम् {उत्तरमेघ} || Meghdutam (Utt...  

अभिज्ञान शाकुन्तलम्
   • अभिज्ञानशाकुन्तलम् वाचन || चतुर्थ अंक...  

उत्तररामचरितम्
   • उत्तररामचरितम् वाचन || तृतीय अंक || व...  

कादम्बरी वाचन
   • kadambari || कादम्बरी वाचन || श्लोक स...  

श्रीमद्भगवद्गीता
   • श्रीमद्भगवद्गीता वाचन || द्वितीयोऽध्य...  

किरातार्जुनियम वाचन
   • Kiratarjuniyam || किरातार्जुनीयम् वाच...  

बुद्धचरितम् वाचन
   • Budhcharitam || बुद्धचरितम् वाचन || [...  

प्रमुख ग्रन्थों का मङ्गलाचरण वाचन
   • sanskrit grantho ka manglacharan tgt ...  

कठोपनिषद् (तृतीय वल्ली) वाचन
   • kathopnishad || कठोपनिषद् वाचन || प्र...  

स्वप्नवासवदत्तम् वाचन
   • स्वप्नवासवदत्तम् वाचन || षष्ठोऽङ्कः |...  

प्रमुख छन्दों का वाचन एवं लक्षण
   • छन्दों एवं उनके लक्षणों का सामान्य पर...  

शिवराजविजय वाचन
   • shivrajvijaya vachan || शिवराजविजयः (...  

किरातार्जुनीयम वाचन
   • Kiratarjuniyam || किरातार्जुनीयम् वाच...  

शिशुपालवधम् वाचन
   • शिशुपालवधम् वाचन || Shishupalvadham |...  


Please LIke, Comment and share my video and please subscribe to my channel and press the bell icon for more videos....🙏🏻🙏🏻🙏🏻🙏🏻

कृपया हमारे चैनल को लाइक करे तथा उसे अपने अन्य मित्रों तक शेयर करें और साथ ही साथ चैनल पसंद आये तो उसे सब्सक्राइब करे और बेल आइकन को भी दबाएं🙏🏻🙏🏻🚩🚩🚩😊😊😊🌺🌺🌺

🚩🚩🙏🏻🙏🏻🌺ॐ आदित्यायः नमः🌺🙏🏻🙏🏻🚩

Комментарии

Информация по комментариям в разработке