Vedsar Shiv Stav | Abhilipsa Panda | Diptiman Sarangi | Shrimad shankracharya | Har Har Shambhu

Описание к видео Vedsar Shiv Stav | Abhilipsa Panda | Diptiman Sarangi | Shrimad shankracharya | Har Har Shambhu

Singer:- Abhilipsa Panda
Lyrics:- Traditional by Adi Shankaracharya
Composition:- Abhilipsa and Diptiman
Music:- Diptiman Sadangi
Mix Mastered at:- Symphony Studios Cuttack
Shot by:- Navneet Nayak
Editing and Thumbnail:- VFX Delhi

@rockstarabhilipsapanda


Lyrics

वेदसार शिव स्तवः

पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य क्रत्तिं वसानं वरेण्यम् ।

जटाजूटमध्ये स्फुरद्गांगवारिं महादेवमेकं स्मरामि स्मरारिम् ।।1।।

महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यंगभूषम् ।

विरूपाक्षमिन्द्वर्कवहिनत्रिनेत्रं सदानन्दमीडे प्रभुं पंचवक्त्रम् ।।2।।

गिरीशं गणेशं गले नीलवर्णं गवेंद्राधिरूढं गणातीतरूपम् ।

भवं भास्वरं भस्मना भूषितांग भवानीकलत्रं भजे पञ्चवक्त्रम् ।।3।।

शिवाकान्त शम्भो शशांकर्धमौले महेशान शूलिन् जटाजूटधारिन् ।

त्वमेको जगद्व्यापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप ।।4।।

परात्मानमेकं जगद्विजमाधं निरीहं निराकारमोंकारवेधम् ।

यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम् ।।5।।

न भूमिर्न चापो न वहिनर्न वायुर्न चाकाशमास्ते न तन्द्रा न निद्रा ।

न ग्रीष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ।।6।।

अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् ।

तुरीयं तम: पारमाधन्तहीनं प्रपधे परं पावनं द्वैतहीनम् ।।7।।

नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते ।

नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ।।8।।

प्रभो शूलपाणे विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र ।

शिवाकान्त शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य: ।।9।।

शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् ।

काशीपते करुणया जगदेतदेकस्त्वं हंसि पासि विदधासि महेश्वरोऽसि ।।10।।

त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्म्रड विश्वनाथ ।

त्वय्येव गच्छति लयं जगदेतदीश लिंगात्मकं हर चराचरविश्वरूपिन् ।।11।।

इति श्रीमद् शंकराचार्य कृत वेदासार शिव स्तवः संपूर्ण।।


#abhilipsapanda #mahadev
#vedic #shiv #shambhu #viralvideo

Комментарии

Информация по комментариям в разработке