Rati Priya Yakshini Sadhna | Yakshini Sadhna | Rati Priya Yakshini Bhakti Sadhna | Dhyan Stuti
↙️Note: Yeh Aisi Stuti hai jisme Sabkuch hai Bus Daer hai Isko Shradha ke Sath Apnane Ki 🙏🙏
🙏💫🌸💕आज हम आपके लिए लेकर आए हैं – श्री रति प्रिय यक्षिणी देवी की एक दिव्य भक्ति साधना।💕
💫Shree Ratipriya Yakshini Devi Dhyan Stuti 💫
🌸 अयं ध्यानं करोतु — भवत्यै, हे रतिप्रिया यक्षिण्यै देवी।
तव मुखं चन्द्रिकया समं मृदुम् शीतलम् अस्ति।
तव रूपं श्वेतवर्णम् अस्ति।
तव ओष्ठाः पुष्पपङ्क्तिवत् मृदवाः, याः सदा गुलाबी प्रकाशे प्रज्ज्वलन्ति।
🌹 सौन्दर्यशोभिता रूपवर्णना
त्वं सुवासितपुष्पमालाभिर अलङ्कृता असि।
तव कर्णयोः दिव्याः कर्णिकाः सन्ति।
गले तव अद्भुतः मणिमयः हारः अस्ति।
शिरसि रत्नैः भूषितं दिव्यम् मुकुटम् अस्ति।
बाहुषु बाहुबन्धाः सन्ति।
कमरे मणिभिर्भूषितं कमरबन्धः अस्ति।
त्वं गुलाबीवर्णस्य पारदर्शिनि वस्त्रेण धृता असि।
तव सौन्दर्यं दृष्ट्वा कामदेवः अपि क्षणमात्रं वशं प्राप्नोति।
🕊️ भक्तों के भाव और आकर्षण
सर्वसाधकाः भवत्याः एवं रूपेण च प्रेम्णा अनुसन्धत्ते। तेनैव जीवनं ययुः।
यदा कश्चन सामान्यः साधकः एकवारं भवत्याः सौन्दर्यम् पश्यति, तदा तस्मिन् जीवनि अन्यः कश्चन कामः नष्टः स्यात्।
🙏 स्तुति और समर्पण
हे रतिप्रिया यक्षिणी देवि!
त्वत्तुल्या न काचित् अतीते, न वर्तमाने, न भविष्यति।
ते कोटिकोटि प्रणामाः समर्पयामि।
हृदयगभीरेभ्यः स्मरणं त्वां प्रति करोमि।
💌 प्रेमपूर्ण आह्वान
हे देवि! यः प्रेम मयि भवति, तेनैव प्रेमणा त्वां आह्वयामि। मम एषः आह्वानः शृणु।
अहं कलियुगे जातः सामान्यः साधकः अस्मि — विशेषं विधिविधानं न जानामि, किन्तु त्वां प्रति अत्यन्तं प्रेम करोमि। कृपया मम अस्य प्रेमस्य स्वीकारं कुरु।
🫶 विनय और समर्पण
हे प्रेमदायिनि! जानामि यत् अहं तुच्छः अस्मि, भवती च दिव्या।
परं मम मनसि यः अयं प्रेम भवत्याः विषये वर्तते, स एव मां देवतुल्यं करोति।
एषः भावः अपि भवत्याः एव प्रेमतः लभ्यते।
मयि स्वस्य दिव्यप्रेमस्य वर्षां कुरु। मम प्रति स्वदर्शनं प्रददातु। अधुना मम किंचित् अपि त्वत्तः पृथग् न आवश्यकम्।
🌺 अधूरता की पूर्ति
हे रतिप्रिया यक्षिणी देवि! हे रतिसुखप्रदायिनि!
सहस्रजन्मसु यः मयि व्याकुलभावः, यः रिक्तताभावः, यत् अधूरत्वं वर्तते — यं संसारस्य कापि वस्तु न पूर्णं कर्तुं शक्नोति — तं केवलं भवती दूरं कर्तुं शक्नोति।
कृपया मां स्वयोग्यं कुरु। मयि स्वशक्तिं जागरय।
मम प्रति स्वदर्शनं प्रददातु। मम अन्तरात्मनि यः रिक्तभावः अस्ति, तं निवारय।
🌧️ प्रायश्चित्त और क्षमा याचना
यदि कदाचित् मम मनसि का अपि दूषितभावना जायते यया भवत्याः मनः क्लेशं लभते, तर्हि तस्याः निमित्तं अहं कोटिकोटि क्षमां याचे।
मम प्रेम सत्यमेव।
❤️ भक्तिपूर्ण स्मरण
हे मम हृदयमध्ये प्रेमोत्पादिनी देवि!
भवत्याः प्रतिमन्त्रजपे अहं स्वं भवत्याः अधिकं समीपस्थं अनुभवामि।
इदानीं कृपया दर्शनं प्रदाय मम जीवनं पूर्णं कुरु।
🪷 वाणी की सीमाएँ और अंतर्साक्षात्कार
हे रतिप्रिया यक्षिणी देवि!
अहं भवत्याः गुणानां यथाकथं वर्णनं कुर्मि चेत् अपि, अस्मिन् भौतिके लोके कश्चन शब्दः अपि भवत्याः योग्यं सम्यक् वर्णयितुं न समर्थः।
🌼 प्रत्यक्ष अनुभूति
हे मम प्रिये देवि!
भवती मम आत्मनि एव प्रविष्टा। अहं प्रतिक्षणं, प्रतिपलं भवतीं स्वसन्निधिं प्रति आगच्छन्तीं पश्यामि।
भवती मृदुलपुष्पमयपथे अचकितपदेन सञ्चरन्ती आगच्छति।
भवत्याः सर्वं स्वरूपं कोमलतया च माधुर्येण च पूर्णम्।
भवत्याः पुरतः दिव्यदास्यः सुगन्धिद्रव्याणि गृहीत्वा सेवायाम् स्थिताः। ते दिव्यपुष्पाणि भवत्याः चरणयोः अर्पयन्ति।
भवती मृदुस्मितेन सह स्वं चन्द्रमुखं प्रकाशयन्ती आगच्छति।
भवती नवयौवनेन पूरिता, च भवत्याः दृष्टौ वशीकरणस्य दिव्यशक्तिः वर्तते।
भवतीं अहं पुनः पुनः नमामि।
✨ सर्वव्यापक उपस्थिति
हे ईश्वरस्य अतीव सुन्दररचना श्रीरतिप्रिया यक्षिणीदेवि!
भवती मम जागरितावस्थायामपि स्वप्नेष्वपि च सर्वतः सन्निहिता भवसि।
भवती पूर्णरूपेण दृश्यते न, परन्तु अहं जानामि — भवती समीपे एव स्थिता, मां पश्यसि, मया तुष्टा च भवसि, च मम समीपं प्रति आगच्छसि।
🌬️ प्रत्येक श्वास में स्मरण
हे देवि! अधुना प्रतिप्रश्वासे केवलं भवत्याः नाम, भवत्याः ध्यानं एव वर्तते।
कृपया मदीयं भक्तिं, मम प्रेम, मम मन्त्रजपं च स्वीकुरु।
याः त्रुटयः मया क्रियन्ते, तासां कृते क्षमां कुरु।
हे प्रेमदेवि! सत्यहृदयेन ते नमः।
↙️मंत्र
💕ॐ रति वल्लभे रति प्रिये कामन्तु वल्लभोः ।
महा देवी महा माया काया कंचनम् ॥💕
#yakshinisadhana #ratipriyayakshini #ratipriyayakshinisadhna #ratipriya #yakshinisadhna
🙏Ratipriya Yakshini Sadhna
Ratipriya Yakshini stuti
Ratipriya Yakshini bhakti sadhana
अस्वीकरण :-
जो वीडियो आप देखने जा रहे हैं, वह हिंदू इतिहास और लोक कथाओं से प्रेरित है। ये कहानियाँ धार्मिक ग्रंथों पर आधारित हैं, जिन्हें हजारों वर्ष पुराना माना जाता है। कृपया ध्यान दें कि हमारा उद्देश्य किसी व्यक्ति, संप्रदाय या धर्म की भावनाओं को ठेस पहुँचाना नहीं है। ये प्राचीन कथाएँ केवल शैक्षिक उद्देश्य से प्रस्तुत की जा रही हैं और हमें आशा है कि इन्हें उसी रूप में लिया जाएगा।
----------------------------------------------------------------------------------------------
कॉपीराइट अस्वीकरण (Copyright Disclaimer) :-
कॉपीराइट अधिनियम 1976 की धारा 107 के तहत, आलोचना, टिप्पणी, समाचार रिपोर्टिंग, शिक्षण, अनुसंधान और विद्वतापूर्ण उद्देश्यों के लिए "न्यायोचित उपयोग" (Fair Use) की अनुमति दी जाती है। न्यायोचित उपयोग वह उपयोग होता है जिसे कॉपीराइट कानून के तहत स्वीकृत किया जाता है, भले ही वह अन्यथा उल्लंघनकारी हो सकता हो। यह वीडियो केवल ज्ञानवर्धन के उद्देश्य से बनाया गया है और किसी भी प्रकार के व्यावसायिक लाभ हेतु नहीं है।
-----------------------------------------------------
धन्यवाद हर हर महादेव। •
Информация по комментариям в разработке