Narayan Stuti | Ekadashi Vrat | एकादशी में सुनें | सर्व कामना पूर्ति के लिए नित्य सुनें
सर्व कामना पूर्ति के लिए नित्य सुनें भगवान विष्णु का शक्तिशाली स्तोत्र Narayan Stuti |
Ekadashi Vrat |
Dev Uthani
Ekadashi | देव उठनी एकादशी
| एकादशी में सुनें | vishnu
stotra | ekadashi | गुरुवार भक्ति
विष्णु मंत्र | शान्ताकारं
भुजगशयनं |
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ १॥
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैस्स्तवैः वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरसुरगणा देवाय तस्मै नमः ॥२॥
हे राम पुरुषोत्तम नरहरे नारायण केशव गोविन्द गरुडध्वज गुणनिधे दामोदर माधव ।
हे कृष्ण कमलापते यदुपते सीतापते श्रीपते वैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहि माम् ॥३॥
आदौ रामतपोवनादिगमनं हत्वा मृगङ्काचनं वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ।
बालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनं पश्चाद्रावणकुम्भकर्णहननं एतद्धि रामायणम् ॥४॥
आदौ देवकिगर्भजननं गोपीगृहे वर्द्धनं मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ।
कंसोच्छेदेनकौरवादिहननं कुन्तीसुतापालनं एतच्छ्रीमद्भागवतपुराणकथितं श्रीकृष्णलीलामृतम् ॥५॥
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे वरमौक्तिकं करतले वेणुः करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलिः गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ ६॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुनादनपरं दिव्याङ्गभूषं भजे ॥ ७॥
सशङ्खचक्रं सकरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् । सहार वक्षःस्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ॥८॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ९॥
राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ १०॥
श्री विष्णु जी का स्तुति Narayan Stuti नारायण स्तुति
#श्री #हरि #ShriHari #नारायण #नारायण_स्तुति
#narayan #Narayan_stuti
#granthlife
#भागवत #bhagawat_stuti
#राधेराधे #radheradhe
#vishnujikiaarti
#Vishnujikebhajan
#Vishnu Mantra
#devotional
#vishnuaarti
#vishnubhajan
#omjaijagdishhareaarti
#vishnustuti
narayan stuti
narayan stuti in
hindi
narayan stuti
mantra
narayan stuti
odia
narayan stuti in
bengali
narayana stuti asaram bapu
narayan stuti hindi mein
narayan stuti status
narayan stuti lyrics
narayani stuti
birendra krishna
bhadra
Spiritual Bhakti presents
विष्णु मंत्र | शान्ताकारं
भुजगशयनं | Shantakaram Bhujagashayanam |
Vishnu Mantra With Lyrics
#mantra
narayani stuti,narayan,vishnu stuti,narayan dhun,narayana,laxmi narayan,narayan stuti,stuti,narayan bapu stuti,narayan bhagwan stuti,shri hari narayan stuti,shriman narayan narayan,narayani,vishnu stuti mantra,shreeman narayan narayan,narayani stotram,narayan mantra,jai jai narayan,sriman narayan,narayan narayan,bhajman narayan,shri lakshmi-narayan stuti,shriman narayan dhun,narayan stotra,narayan stotram,narayan songs
नारायण स्तुति,#नारायण स्तुति,श्री नारायण स्तुति,ध्रुव द्वारा नारायण स्तुति,#श्री लक्ष्मी नारायण स्तुति,भगवान श्री हरि नारायण स्तुति,स्तुति,नारद द्वारा स्तुति,श्री नारायण स्तोत्र,श्री नारायण स्तोत्रम,#नारायण,लक्ष्मी नारायण स्तोत्र,श्री नारायण,प्रहलाद द्वारा स्तुति,नारायण मंत्र,गजेन्द्र द्वारा स्तुति,अक्रुरजी द्वारा स्तुति,श्री हरी स्तुति,लक्ष्मी नारायण,ॐ नमो नारायणाय,लक्ष्मी नारायण मंत्र,विष्णु भगवान की स्तुति,श्री हरी विष्णु स्तुति
Информация по комментариям в разработке