Yogini Ekadashi Stotra| योगिनी एकादशी|पाप नाशक विष्णु स्तोत्र|समस्त रोग पापनाश व धनप्राप्ति हेतुसुने

Описание к видео Yogini Ekadashi Stotra| योगिनी एकादशी|पाप नाशक विष्णु स्तोत्र|समस्त रोग पापनाश व धनप्राप्ति हेतुसुने

Yogini Ekadashi Stotra| योगिनी एकादशी|पाप नाशक विष्णु स्तोत्र|समस्त रोग पापनाश व धनप्राप्ति हेतुसुने
#YoginiEkadashiStotra
#योगिनीएकादशीस्तोत्र
#पापनाशकविष्णुस्तोत्रम्
#vishnustotra
#YoginiEkadashi2024
#योगिनीएकादशी2024
#आषाढयोगिनीएकादशीव्रत
#एकादशी
#ekadashi
#ekadashi2024
#ekadashivratkatha
#भक्तिसाधना पापप्रशमनस्तोत्रम्

पुलस्त्य उवाच -
नमेस्तेऽस्तु जगन्नाथ देवदेव नमोऽस्तु ते ।
वासुदेव नमस्तेऽस्तु बहुरूप नमोऽस्तु ते ॥ १॥

एकश‍ृङ्ग नमस्तुभ्यं नमस्तुभ्यं वृषाकपे ।
श्रीनिवास नमस्तेऽस्तु नमस्ते भूतभावन ॥ २॥

विष्वक्सेन नमस्तुभ्यं नारायण नमोऽस्तु ते ।
ध्रुवध्वज नमस्तेऽस्तु सत्यध्वज नमोऽस्तु ते ॥ ३॥

यज्ञध्वज नमस्तुभ्यं धर्मध्वज नमोऽस्तु ते ।
तालध्वज नमस्तेऽस्तु नमस्ते गरुडध्वज ॥ ४॥

वरेण्य विष्णो वैकुण्ठ नमस्ते पुरुषोत्तम ।
नमो जयन्त विजय जयानन्तापराजित ॥ ५॥

कृतावर्त महावर्त महादेव नमोऽस्तु ते ।
अनाद्याद्यन्तमध्यान्त नमस्ते पद्मजाप्रिय ॥ ६॥

पुरञ्जय नमस्तुभ्यं शत्रुञ्जय नमोऽस्तु ते ।
शुभञ्जय नमस्तेऽस्तु नमस्तेऽस्तु धनञ्जय ॥ ७॥

सृष्टिगर्भ नमस्तुभ्यं शुचिश्रवः पृथुश्रवः ।
नमो हिरण्यगर्भाय पद्मगर्भाय ते नमः ॥ ८॥

नमः कमलनेत्राय कालनेत्राय ते नमः ।
कालनाभ नमस्तुभ्यं महानाभ नमो नमः ॥ ९॥

वृष्टिमूल महामूल मूलावास नमोऽस्तु ते ।
धर्मावास जलावास श्रीनिवास नमोऽस्तु ते ॥ १०॥

धर्माध्यक्ष प्रजाध्यक्ष लोकाध्यक्ष नमो नमः ।
सेनाध्यक्ष नमस्तुभयं कालाध्यक्ष नमोऽस्तु ते ॥ ११॥

गदाधर श्रुतिधर चक्रधारिन् श्रियोधर ।
वनमालाधर हरे नमस्ते धरणीधर ॥ १२॥

आर्चिषेण महासेन नमस्तेऽस्तु पुरुष्टुत ।
बहुकल्प महाकल्प नमस्ते कल्पनामुख ॥ १३॥

सर्वात्मन् सर्वग विभो विरिञ्चे श्वेत केशव ।
नील रक्त महानील अनिरुद्ध नमोऽस्तु ते ॥ १४॥

द्वादशात्मक कालात्मन् सामात्मन् परमात्मक ।
व्योमकात्मक सुब्रह्मन् भूतात्मक नमोऽस्तु ते ॥ १५॥

हरिकेश महाकेश गुडाकेश नमोऽस्तु ते ।
मुञ्जकेश हृषीकेश सर्वनाथ नमोऽस्तु ते ॥ १६॥

सूक्ष्म स्थूल महास्थूल महासूक्ष्म शुभङ्कर ।
श्वेतपीताम्बरधर नीलवास नमोऽस्तु ते ॥ १७॥

कुशेशय नमस्तेऽस्तु पद्मेशय जलेशय ।
गोविन्दप्रीतिकर्ता च हंस पीताम्बरप्रिय ॥ १८॥

अधोक्षज नमस्तुभ्यं सीरध्वज जनार्दन ।
वामनाय नमस्तेऽस्तु नमस्ते मधुसूदन ॥ १९॥

सहस्रशीर्षाय नमो ब्रह्मशीर्षाय ते नमः ।
नमः सहस्रनेत्राय सोमसूर्यानलेक्षण ॥ २०॥

नमश्चाऽथर्वशिरसे महाशीर्षाय ते नमः ।
नमस्ते धर्मनेत्राय महानेत्राय ते नमः ॥ २१॥

नमः सहस्रपादाय सहस्रभुजमन्यवे ।
नमो यज्ञवराहाय महारूपाय ते नमः ॥ २२॥

नमस्ते विश्वदेवाय विश्वात्मन् विश्वसम्भव ।
विश्वरूप नमस्तेऽस्तु त्वत्तो विश्वमभूदिदम् ॥ २३॥

न्यग्रोधस्त्वं महाशाखस्त्वं मूलकुसुमार्चितः ।
स्कन्धपत्राङ्कुरलतापल्लवाय नमोऽस्तु ते ॥ २४॥

मूलं ते ब्राह्मणा ब्रह्मन् स्कन्धस्ते क्षत्रियाः प्रभो ।
वैश्याः शाखा दलं शूद्रा वनस्पते नमोऽस्तु ते ॥ २५॥

ब्राह्मणाः साऽग्नयो वक्त्राः दोर्दण्डाः सायुधा नृपाः ।
पार्श्वाद्विशश्चोरुयुगाज्जाताः शूद्राश्च पादतः ॥ २६॥

नेत्राद्भानुरभूत्तुभ्यं पद्भ्यां भूः श्रोत्रयोर्दिशः ।
नाभ्या ह्यभूदन्तरिक्षं शशाङ्को मनसस्तव ॥ २७॥

प्राणाद्वायुः समभवत्कामाद्ब्रह्मा पितामहः ।
क्रोधात्त्रिनयनो रुद्रः शीर्ष्णोर्द्यौः समवर्तत ॥ २८॥

इन्द्राग्नी वदनात्तुभ्यं पशवो मलसम्भवाः ।
ओषध्यो रोमसम्भूता विराजस्त्वं नमोऽस्तु ते ॥ २९॥

पुष्पहास नमस्तेऽस्तु महाहास नमोऽस्तु ते ।
ओङ्कारस्त्वं वषट्कारो वौषट्त्वं च स्वधा सुधा ॥ ३०॥

स्वाहाकार नमस्तुभ्यं हन्तकार नमोऽस्तु ते ।
सर्वाकार निराकार वेदाकार नमोऽस्तु ते ॥ ३१॥

त्वं हि वेदमयो देवः सर्वदेवमयस्तथा ।
सर्वतीर्थमयश्चैव सर्वयज्ञमयस्तथा ॥ ३२॥

नमस्ते यज्ञपुरुष यज्ञभागभुजे नमः ।
नमः सहस्रधाराय शतधाराय ते नमः ॥ ३३॥

भूर्भुवः स्वः स्वरूपाय गोदायामृतदायिने ।
सुवर्णब्रह्मदात्रे च सर्वदात्रे च ते नमः ॥ ३४॥

ब्रह्मेशाय नमस्तुभ्यं ब्रह्मादे ब्रह्मरूपधृक् ।
परब्रह्म नमस्तेऽस्तु शब्दब्रह्म नमोऽस्तु ते ॥ ३५॥

विद्यास्त्वं वेद्यरूपस्त्वं वेदनीयस्त्वमेव च ।
बुद्धिस्त्वमपि बोध्यश्च बोधस्त्वं च नमोऽस्तु ते ॥ ३६॥

होता होमश्च हव्यं च हूयमानश्च हव्यवाट् ।
पाता पोता च पूतश्च पावनीयश्च ॐ नमः ॥ ३७॥

हन्ता च हन्यमानश्च ह्रियमाणस्त्वमेव च ।
हर्त्ता नेता च नीतिश्च पूज्योऽग्र्यो विश्वधार्यसि ॥ ३८॥

स्रुक्स्रुवौ परधामासि कपालोलूखलोऽरणिः ।
यज्ञपात्रारणेयस्त्वं एकधा बहुधा त्रिधा ॥ ३९॥

यज्ञस्त्वं यजमानस्त्वं ईड्यस्त्वमसि याजकः ।
ज्ञाता ज्ञेयस्तथा ज्ञानं ध्येयो ध्याताऽसि चेश्वरः ॥ ४०॥

ध्यानयोगश्च योगी च गतिर्मोक्षो धृतिः सुखम् ।
योगाङ्गानि त्वमीशानः सर्वगस्त्वं नमोऽस्तु ते ॥ ४१॥

ब्रह्मा होता तथोद्गाता साम यूपोऽथ दक्षिणा ।
दीक्षा त्वं त्वं पुरोडाशस्त्वं पशुः पशुवाह्यसि ॥ ४२॥

गुह्यो धाता च परमः शिवो नारायणस्तथा ।
महाजनो निरयनः सहस्राऽर्केन्दुरूपवान् ॥ ४३॥

द्वादशारोऽथ षण्णाभिस्त्रिव्यूहो द्वियुगस्तथा ।
कालचक्रो भवानीशो नमस्ते पुरुषोत्तम ॥ ४४॥

पराक्रमो विक्रमस्त्वं हयग्रीवो हरीश्वरः ।
नरेश्वरोऽथ व्रह्मेशः सूर्येशस्त्वं नमोऽस्तु ते ॥ ४५॥

अश्ववक्त्रो महामेधाः शम्भुः शुक्रः प्रभञ्जनः ।
मित्रावरुणमूर्तिस्त्वममूर्तिरनघः परः ॥ ४६॥

प्राग्वंशकायो भूतादिर्महाभूतोऽच्युतो द्विजः ।
त्वमूर्ध्वकर्त्ता ऊर्ध्वश्च ऊर्ध्वरेता नमोऽस्तु ते ॥ ४७॥

महापातकहा त्वं च उपपातकहा तथा ।
अनीशः सर्वपापेभ्यस्त्वामहं शरणं गतः ॥ ४८॥

फलश्रुतिः ।
इत्येतत्परमं स्तोत्रं सर्वपापप्रमोचनम् ।
महेश्वरेण कथितं वाराणस्यां पुरा मुने ॥ ४९॥

केशवस्याग्रतो गत्वा स्नात्वा तीर्थे सितोदके ।
उपशान्तस्तथा जातो रुद्रः पापवशात्ततः ॥ ५०॥

एतत्पवित्रं त्रिपुरघ्नभाषितं पठन्नरो विष्णुपरो महर्षे ।
विमुक्तपापो ह्युपशान्तमूर्तिः सम्पूज्यते देववरैः प्रसिद्धैः ॥ ५१॥

॥ इति श्रीवामनमहापूराणे पापप्रशमनस्तोत्रं सम्पूर्णम् ॥

Комментарии

Информация по комментариям в разработке