"आयुर्द्रोणसुते"आदि दशैँमा टिका लगाइदिने प्रसिद्ध 5 मन्त्रहरु भन्न गर्न सिक्नुस्। Dashai tika mantra

Описание к видео "आयुर्द्रोणसुते"आदि दशैँमा टिका लगाइदिने प्रसिद्ध 5 मन्त्रहरु भन्न गर्न सिक्नुस्। Dashai tika mantra

"आयुर्द्रोणसुते"आदि दशैँमा टिका लगाइदिने प्रसिद्ध 5 मन्त्रहरु भन्न गर्न सिक्नुस्। Dashai tika mantra with Nepali meaning


प्रस्तोता कथावाचक पं. धर्मराज अर्याल शास्त्री
सम्पर्क -9844703277


1
आयुर्द्रोणसुते श्रियो दशरथे शत्रुक्षयो राघवे
ऐश्वर्यं नहुषे गतिश्च पवने मानश्च दुर्योधने।
शौर्यं शान्तनवे बलं हलधरे सत्यञ्च कुन्तीसुते।
विज्ञानं विदुरे भवन्तु भवतां कीर्तिश्च नारायणे॥



2
लक्ष्मीस्ते पङ्कजाक्षी निवसतु भवने भारती कण्ठदेशे
वर्धन्तां बन्धुवर्गा: सकल रिपुगणा यान्तु पातालमूले।
देशे देशे सुकीर्तिः प्रसरतु निखिले कुन्द पुष्पेन्दु शुभ्रा।
जीवत्वं पुत्रपौत्रै: सहविविध गुणैर् हायनानां शतञ्च।।

3
आयुर्वृद्धिर् यशोवृद्धिर् वृद्धि: प्रज्ञा सुखश्रियाम्।
धर्मसन्तानयोर् वृद्धि सप्त ते सन्तु वृद्धय:।।

4
ॐ जयन्ती मंगला काली भद्रकाली कपालिनी
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु‍ते ।

5
निवसतु तव गेहे निश्चला सिन्धुपुत्री
प्रविशतु भुजदण्डे कालिका वैरीहन्त्री ।
तव वदनसरोजे भारती मातु नित्यम्
न चलतु तव चित्तं पादपद्मान् मुरारे:।।




1
Āyurdrōṇasutē śriyō daśarathē śatrukṣayō rāghavē
aiśvaryaṁ nahuṣē gatiśca pavanē mānaśca duryōdhanē.
Śauryaṁ śāntanavē balaṁ haladharē satyañca kuntīsutē.
Vijñānaṁ vidurē bhavantu bhavatāṁ kīrtiśca nārāyaṇē.



2
Lakṣmīstē paṅkajākṣī nivasatu bhavanē bhāratī kaṇṭhadēśē
vardhantāṁ bandhuvargā: Sakala ripugaṇā yāntu pātālamūlē.
Dēśē dēśē sukīrtiḥ prasaratu nikhilē kunda puṣpēndu śubhrā.
Jīvatvaṁ putrapautrai: Sahavividha guṇair hāyanānāṁ śatañca..

3
Āyurvr̥d'dhir yaśōvr̥d'dhir vr̥d'dhi: Prajñā sukhaśriyām.
Dharmasantānayōr vr̥d'dhi sapta tē santu vr̥d'dhaya:..

4
'Om jayantī maṅgalā kālī bhadrakālī kapālinī
durgā kṣamā śivā dhātrī svāhā svadhā namō̕stu‍tē.

5
Nivasatu tava gēhē niścalā sindhuputrī
praviśatu bhujadaṇḍē kālikā vairīhantrī.
Tava vadanasarōjē bhāratī mātu nityam
na calatu tava cittaṁ pādapadmān murārē:..


#Hamro_jigyasa
#dasai _ko_tika_lagauni_mantra
#दशैँको_टिका_लगाइदिने_मन्त्र
#durgamantra
#दुर्गा_स्तुति_मन्त्र
#tika_mantra
#dashain_mantra
#आयुद्रोणसुते
#लक्ष्मीस्ते
#जयन्ती
#निवसतु
#hamrojigyasa
#parbachan
#dharmarajaryal
#दुर्गास्त्रोत्र
#दशै
#dasai
#Nepali_durga_aarti
#दुर्गापूजा
#दूर्गा_भवानी
#घटस्थापना_पूजाविधि
#नवदुर्गा_पूजाविधि
#Nepali_durga_puja_vidhi
#दुर्गा_आरती
#durga_aarati
#chandi

Комментарии

Информация по комментариям в разработке