श्लोकाः ५४-५६

Описание к видео श्लोकाः ५४-५६

सन्धिः इति पुंलिङ्गपदम् परन्तु केषुचित् स्थानेषु स्त्रीलिङ्गे उक्तं मया।

पदान्ते विद्यमानस्य झल्-वर्णस्य जश्-आदेशः भवति
इति झलां जशोऽन्ते अनेन सूत्रेण भवति।
जश्त्व सन्धेः सूत्रद्वयमस्ति -
झलां जशोऽन्ते
झलां जश् झशि

54तमे श्लोके झलां जशोऽन्ते अनेन सूत्रेण जश्त्वं भवति।

Комментарии

Информация по комментариям в разработке