जीवन में आने वाली सभी रुकावटों को दूर करेगा यह गणेश अष्टक का रोज़ाना जाप.
Shri Ganesh Ashtakam - Shree Ganeshashtakam ॥ श्री गणेशाष्टकम् ॥ Hindi Lyrical video (Please turn on CC for English Lyrics)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
What is Ganesha Ashtakam?
Shri Ganesha Ashtakam Stotra is an octet meaning eight versus in glorification and praise of Lord Ganesha. Shri Ganesha Ashtakam is a powerful Hindu mantra to get Lord Ganesha's grace, the remover of obstacles in life.
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Please support us! Click to subscribe our channel "Adhyatmik" (आध्यात्मिक)
/ @adhyatmik-bhaktibhajanmantra
Like, Subscribe, Comment and Share this video with your friends, family and groups.
Stay tuned for more Bhakti, Bhajan, Mantra Meditation videos.
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Ganesh Ashtakam Lyrics in Hindi - ॥ श्री गणेशाष्टकम् ॥
श्री गणेशाय नमः ।
सर्वे उचुः ।
यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥१॥
यतश्चाविरासीज्जगत्सर्वमेतत्तथाऽब्जासनो विश्वगो विश्वगोप्ता ।
तथेन्द्रादयो देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥२॥
यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः ।
यतः स्थावरा जङ्गमा वृक्षसङ्घा सदा तं गणेशं नमामो भजामः ॥३॥
यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च ।
यतः पक्षिकीटा यतो वीरूधश्च सदा तं गणेशं नमामो भजामः॥४॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतः सम्पदो भक्तसन्तोषिकाः स्युः ।
यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥५॥
यतः पुत्रसम्पद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः ।
यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥६॥
यतोऽनन्तशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः ।
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥७॥
यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥८॥
॥ फल श्रुति ॥
श्रीगणेश उवाच ।
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति ॥९॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवानप्नुयात् ॥१०॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने ।
स मोचयेद्वन्धगतं राजवध्यं न संशयः ॥११॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वाञ्छितांल्लभते सर्वानेकविंशतिवारतः ॥१२॥
यो जपेत्परया भक्तया गजाननपरो नरः ।
एवमुक्तवा ततो देवश्चान्तर्धानं गतः प्रभुः ॥१३॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टकं सम्पूर्णम् ॥
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Shri Ganesha Ashtakam Lyrics in English.
Yatho anantha shakthir anathascha jeeva, Yatho nirgunadha aprameyaa gunasthe,
Yatho bhathi saravam tridha bedha binnam, Sada tham Ganesam namamo bhajama ॥ 1 ॥
Yathaschaviraseej jagath sarvametha, Thadhabjasano viswgo viswagoptha,
Thandendradhayo deva sanga manushya, Sada tham Ganesam namamo bhajama. ॥ 2 ॥
Yatho vahni bhanu bhavo bhoor jalam cha, Yatha sagaraschandrama vyoma vayu,
Yatha sthavara jangama vruksha sangha, Sada tham Ganesam namamo bhajama. ॥ 3 ॥
Yatho dhanava, kinnara yaksha sangha, Yatha scharana varana swapadascha,
Yatha pakshi keeta yatho veerudasha, Sada tham Ganesam namamo bhajama. ॥ 4 ॥
Yatho budhir ajnananaso mumukshor, Yatha sampadho bhaktha santhoshika syu,
Yatho vigna naso, yatha karya sidhi, Sada tham Ganesam namamo bhajama. ॥ 5 ॥
Yatha puthra sampadhyatho, vanchithartho, Yatho abhakthi vignasthadha anekaroopa,
Yatho soka mohaou yatha kama eva, Sada tham Ganesam namamo bhajama. ॥ 6 ॥
Yatho anantha shakthi sasesho bhabhoova, Dharadhararenakaroope cha shaktha,
Yatho anekadha swargalolka hi nana, Sada tham Ganesam namamo bhajama. ॥ 7 ॥
Yatha veda vacho vikunta manobhi, Sada nethinetheeti yatha gunanthi,
Para brahma roopam chidananda bhootham, Sada tham Ganesam namamo bhajama. ॥ 8 ॥
Phala sruthi
Punarooche Ganadheesa stotramedath paden nara,
Trisandhyam tridinam thasya sarva karyam bhavishyathi. ॥ 9 ॥
Yo japeth ashtadivasam sloskashtakamidham shubham,
Ashta varam Chathurthyanthu so ashta Sidheravapnuyath. ॥ 10 ॥
Sa paden masa mathram thu, dasa varam dine dine,
Sa mochayed bandhagatham raja vadhyam na samsaya. ॥ 11 ॥
Vidhya kamo labed vidhyam, puthrarthi puthramapnuyath,
Vanchithaan labhathe sarvan, ekavimsathi varatha. ॥ 12 ॥
Yo japed paraya bhakthya gajanana paro nara,
Evamukthwa thatho devaschanthrdhanam gatha prabhu. ॥ 13 ॥
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
#ganeshmantra #GaneshaAshtakam #Adhyatmik
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
also known as
Shri Ganesh Ashtakam
Shri Ganesha Ashtakam
Shree Ganesh Ashtakam
Shree Ganesha Ashtakam
Shree Ganeshashtakam
Shri Ganeshashtakam
श्री गणेशाष्टकम्
गणेशाष्टक स्तोत्र
गणेश अष्टकम
Информация по комментариям в разработке