Shree Vishnu Shatanama Stotram - ॥ श्री विष्णु शतनाम स्तोत्रम् ॥
Chanting Shri Vishnu Satnam Strotra every day makes Lord Vishnu happy and gets his blessings with wealth and prosperity.
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Please support us! Click to subscribe our channel "Adhyatmik" (आध्यात्मिक)
/ @adhyatmik-bhaktibhajanmantra
Like, Subscribe, Comment and Share this video with your friends, family and groups.
Stay tuned for more Bhakti, Bhajan, Mantra Meditation videos.
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Also known as Shri Vishnu Shatanama Stotram or Vishnu Shatnaam Stotra or Shri Vishnu Satnam Stotram
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Shree Vishnu Shatanama Stotram Lyrics in Hindi
॥ श्री विष्णुशतनामस्तोत्रम् ॥
श्रीगणेशाय नम: ।
नारद उवाच ।
वासुदेवं हृषीकेशं वामनं जलशायिनम् ।
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥१॥
वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् ।
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ॥२॥
नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् ।
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥३॥
वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् ।
चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् ॥४॥
वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दकेश्वरम् ॥५॥
रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ॥६॥
दामोदरं दमोपेतं केशवं केशिसूदनम् ।
वरेण्यं वरदं विष्णुमानन्दं वासुदेवजम् ॥७॥
हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥८॥
हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् ।
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥९॥
ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् ।
सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ॥१०॥
ज्ञानं कूटस्थमचलं ज्ञ्हानदं परमं प्रभुम् ।
योगीशं योगनिष्णातं योगिसंयोगरूपिणम् ॥११॥
ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥१२॥
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् ।
यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः ॥१३॥
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ।
चान्द्रायणसहस्राणि कन्यादानशतानि च ॥१४॥
गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः ।
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ॥१५॥
॥ इति श्रीविष्णुपुराणे विष्णुशतनामस्तोत्रं सम्पूर्णम् ॥
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
Shri Vishnu Shatanama Stotram Lyrics In English
Vasudevam, Hrishi Kesam, Vamanam, Jalasayinam ।
Janardhanam, Harim, Krishnam, Sreepaksham, Garuda Dwajam ॥1॥
Varaham. Pundareekaksham,Nrusimham, Narakanthakam ।
Avyaktham, Saswatham, Vishnum, Anantham, Avyayam ॥2॥
Narayanam, Gadadhyaksham, Govindam, Keerthi Bhajanam ।
Govardhanodharam, Devam, Bhoodharam, Bhuvaneswaram ॥3॥
Vethaaram, Yagna Purusham, Yagnesam, Yagna Vahakam ।
Chakrapanim, Gadhapanim, Sankhapanim, Narothamam ॥4॥
Vaikuntam, Dushta Dhamanam,, Bhoogarbham, Peetha Vasasam ।
Trivikramam, Trikalagnam,Trimurthim, Nandakeswaram ॥5॥
Ramam, Ramam Hayagreevam, Bheemam, Roudhram,Bhavothbhavam ।
Sripathim, Sridharam, Sreesam, Mangalam, Mangalayudham ॥6॥
Dhamodharam, Dhamopetham, Kesavam, Kesi Soodhanam ।
Varenyam, Varadam, Vishnumanandam, Vasudevajam ॥7॥
Hiranyarethasam, Deeptham, Puranam, Purushothamam ।
Sakalam, Nishkalam, Shuddham, Nirgunam, Guna Saswatham ॥8॥
Hiranya Thanu Sankasam, Suryayaytha Sama Prabham ।
Megha Shyamam,Chathur Bahum, Kusalam, Kamalekshanam ॥9॥
Jyothiroopam, Aroopancha, Swaroopam, Roopa Samsthitham ।
Sarvagnam, Sarva Roopstham, Sarvesam, Sarvathomukham ॥10॥
Jnanam Kootastham, Achalam Jnanadham,Paramam, Prabhum ।
Yogesam, Yoga Nishnaatham, Yoginam, Yoga Roopinam ॥11॥
Iswaram Sarva Bhoothaanaam, Vande Bhootha Mayam Prabhum ।
Ithi Nama Satham Divyam Vaishnavam Khalu Papakam ॥12॥
Vyasena Khaditham Poorvam Sarva Papa Prnasanam ।
Ya Padeth Prathar Uthaya, Sa Bhaved Vaishnavo Nara ॥13॥
Sarva Papa Visudhathma, Vishnu Sayujam Aapnuyath ।
Chandrayana Sahasrani, Kanya Dhana Sathani Cha ॥14॥
Gavaam Laksha Sahasraani, Mukthi Bhagi Bhaven Nara ।
Aswamedhayutham Punyam, Phalam Prapnothi Manava ॥15॥
Информация по комментариям в разработке