Sri Radha Kripa Kataksh Strota | Singer-Astha Jhamnani

Описание к видео Sri Radha Kripa Kataksh Strota | Singer-Astha Jhamnani

Thanks for supporting Vedic Vigyan channel.

Also hear our other videos-
Radha Kripa Kataksh-    • Sri Radha Kripa Kataksh Strota | Sing...  
Krishna Kripa Kataksh-    • Krishnashtakam- Bhaje Vrajaik Mandanam  
Sri Ram Chandra Kripalu Bhaju Man-    • Shree Ram Chandra Kripalu bhaj man|श्...  
Vishnu Sahasra Naam-    • Vishnu SahasraNaam Full with Lyrics||...  
Chatushloki Bhagwat-    • Chatushloki Bhagwat  
Gopi Geet-    • गोपी गीत| Full Gopi Geet musical vide...  
Gopal Sahasra Naam-    • Gopal Sahasra Naam Strot|श्रीगोपालसहस...  
Damodar Ashtakam-    • Damodar-Astakam- by Astha Jhamnani  
Chaurashtakam-    • Krishna stuti-श्री श्री चौराष्टकम् - ...  
Shiskshashtakam-    • Sri Shikshashtakam- written by Chaita...  
Durga Chalisa-    • दुर्गा चालीसा संगीत और बोल के साथ सिर...  
Rudrashtakam-    • श्रीरुद्राष्टकम् - नमामीशमीशान निर्वा...  

Melodious Hindi Bhajans-
   • Hindi Bhajans by Astha Jhamnani  

Bhagavad Gita Sanskrit chanting (with Hindi lyrics)-    • Complete Bhagavad Geeta- by Astha Chh...  

Bhagavad Gita Sanskrit chanting (with English lyrics)-   • Bhagavad Gita recitation with English...  

Our very special video on Adhyay 15 with animations-    • Bhagavad Gita Adhyay 15 in Simple Hin...  

Composed by Lord Shiva and spoken to Devi Parvati, Radha Kripa Katasha is a very powerful prayer to Srimati Radha Rani. Those who sing this prayer regularly are sure to attain the lotus feet of Sri Sri Radha-Krishna.

English Lyrics-
(1)
munīndra-vṛnda-vandite triloka-śoka-hāriṇi
prasanna-vaktra-pańkaje nikuñja-bhū-vilāsini
vrajendra-bhānu-nandini vrajendra-sūnu-sańgate
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

(2)
aśoka-vṛkṣa-vallarī-vitāna-maṇḍapa-sthite
pravāla-vāla-pallava-prabhārunāńghri-komale
varābhaya-spurat-kare prabhūta-sampadālaye
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

(3)
anańga-rańga-mańgala-prasańga-bhańgura-bhruvāḿ
sa-vibhramaḿ sa-saḿbhramaḿ dṛg-anta-bāṇa-pātanaiḥ
nirantaraḿ vaśī-kṛta-pratīti-nandanandane
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

(4)
taḍit-suvarṇa-campaka-pradīpta-gaura-vigrahe
mukha-prabhā-parāsta-koṭi-śāradendu-maṇḍale
vicitra-citra-sañcarac-cakora-śāva-locane
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

(5)
madonmadāti-yauvane pramoda-māna-maṇḍite
priyānurāga-rañjite kalā-vilāsa-paṇḍite
ananya-dhanya-kuñja-rājya-kāma-keli-kovide
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

(6)
aśeṣa-hāva-bhāva-dhīra-hīra-hāra-bhūṣite
prabhūta-śātakumbha-kumbha-kumbhi kumbha-sustani
praśasta-manda-hāsya-cūrṇa-pūrṇa-saukya-sāgare
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

(7)
mṛnāla-vāla-vallarī-tarańga-rańga-dor-late
latāgra-lāsya-lola-nīla-locanāvalokane
lalal-lulan-milan-manojña-mugdha-mohanāśrite
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

(8)
suvarṇa-mālikāñcita-trirekha-kambu-kaṇṭhage
tri-sūtra-mańgalī-guṇa-tri-ratna-dīpti-dīdhiti
salola-nīla-kuntala-prasūna-guccha-gumphite
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

(9)
nitamba-bimba-lambamāna-puṣpa-mekhalā-guṇe
praśasta-ratna-kińkiṇī-kalāpa-madhya-mañjule
karīndra-śuṇḍa-daṇḍikāvaroha-saubhagorake
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

(10)
aneka-mantra-nāda-mañju-nūpurārava-skhalat-
samāja-rāja-haḿsa-vaḿśa-nikvaṇāti-gaurave
vilola-hema-vallarī-viḍambi-cāru-cańkrame
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

(11)
ananta-koṭi-viṣṇu-loka-namra-padmajārcite
himādrijā-pulomajā-viriñcijā-vara-prade
apāra-siddhi-ṛddhi-digdha-sat-padāńgulī-nakhe
kadā kariṣyasīha māḿ kṛpā-katākṣa-bhājanam

(12)
makheśvari kriyeśvari svadheśvari sureśvari
triveda-bhāratīśvari pramāṇa-śāsaneśvari
rameśvari kṣameśvari pramoda-kānaneśvari
vrajeśvari vrajādhipe śrī-rādhike namo ’stu te

(13)
itī mamādbhutaḿ stavaḿ niśamya bhānu-nandinī
karotu santataḿ janaḿ kṛpā-kaṭākṣa-bhājanam
bhavet tadaiva sañcita-trirūpa-karma-nāśanaḿ
bhavet tadā vrajendra-sūnu-maṇḍala-praveśanam

Комментарии

Информация по комментариям в разработке