💯 मांसात् श्रेष्ठं १० मिनिट् मध्ये सज्जं च! 🤩 अस्य अप्रतिरोध्यभोजनस्य कृते केवलं ५ सामग्रीः

Описание к видео 💯 मांसात् श्रेष्ठं १० मिनिट् मध्ये सज्जं च! 🤩 अस्य अप्रतिरोध्यभोजनस्य कृते केवलं ५ सामग्रीः

gnocchi 🤓 किम् ? इटालियनभाषायाः "gnocchi" इति शब्दस्य अर्थः cam इति भवति, सः विश्वे एव अत्यन्तं प्रसिद्धः अस्ति । ग्नोच्ची आलूपिष्टात् निर्मिताः विशेषाकाराः पक्वान्नानि सन्ति, परन्तु ड्यूरमगोधूमस्य सूजीतः निर्मिताः केचन अपि सन्ति । अस्मिन् नुस्खले मया आलूपिष्टात् निर्मितं नवीनं gnocchi उपयुज्यते, यत् भर्जनार्थम् अपि महान् अस्ति । भवन्तः अवश्यं जले अपि gnocchi पचितुं शक्नुवन्ति, कृपया पैकेजिंग् निर्देशान् पश्यन्तु। अवश्यं भवन्तः अन्यस्य रूपस्य अपि उपयोगं कर्तुं शक्नुवन्ति, यत् भवन्तः सर्वाधिकं रोचन्ते तथा च यत् भवन्तः स्वस्य सुपरमार्केट् मध्ये प्राप्नुवन्ति 😜। यदि भवतः समीपे किमपि gnocchi उपलब्धं नास्ति तर्हि पास्ता सह अपि एतत् नुस्खं खादितुम् अर्हति 😋। श्वेतमद्यस्य एकः काचः अपि तया सह सम्यक् गच्छति स्म 😎। भोजनस्य आनन्दं लभत !

३-४ सेवानां कृते सामग्रीः १.
२ चम्मच तैलम्
६०g ग्नोच्चि
१ प्याजः (अथवा २ लघुप्याजः) २.
२५०g मशरूम
200ml क्रीम
३००मिली दुग्ध
लवणमरिचम्
वसन्तप्याज (वैकल्पिक) २.
भोजनस्य आनन्दं लभत !


यदि भवद्भ्यः एषः विडियो पसन्दः अभवत् तर्हि भवन्तः एतत् चैनलं👫 वर्धयितुं साहाय्यं कर्तुं शक्नुवन्ति

विडियो रेटिंग् कुर्वन्तु!😃👍 तथा च केवलं टिप्पणीं त्यक्त्वा "नमस्ते" इति वदन्तु 🙋💝 भवद्भिः सह लिखितुं प्रसन्नः अस्मि!

अत्र सदस्यतां गृह्णन्तु घण्टीं च मारयन्तु येन अग्रिमः सुलभः & स्वादिष्टः व्यञ्जनः न त्यजति 👀 :    / @so_lecker.  


#एवं स्वादिष्टम्



















































-------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------- --- ८.
हलचलं, पास्ता-व्यञ्जनं, गनोची, पकौड़ी, गनोची-पैन, मशरूम-चटनी-सहितं गनोची, मशरूम-क्रीम-चटनी, मशरूम-चटनी, शाकाहारी-नुस्खा, शाकाहारी-पाकः, शाकाहारी-भोजनं, मलाईयुक्तं पास्ता-व्यञ्जनं, मलाईयुक्तं चटनी, त्वरित-क्रीम-चटनी, मशरूम-चटनी-सहितं पाकं, हलचलम् -तलना नुस्खा, शाक, मलाईदार पास्ता, वनपैन, शाक हलचल-तलना , नूडल पैन, स्टू, एकघट भोजन, सब्जी स्टू, शीघ्रं पचतु, त्वरित नुस्खा, एकघट, स्टू, नूडल पैन, कड़ाही भोजन, शाकानि सज्जीकुरुत, सुलभं पाकं, शीघ्रं पाककला, अवशिष्टानि, शरदऋतुभोजनं, शाकपैन, उष्णपाकशाला, नूडल्सयुक्ताः नुस्खाः, बालकानां कृते नुस्खाः, बालकानां कृते भोजनं, बालकानां स्वादं, हलचलं, मलाईयुक्तं नूडलपैन, मलाईयुक्तं चटनी, मलाईयुक्तं हलचलं, नूडल्ससहितं नुस्खाः, द्रुतम् recipes, स्वस्थ भोजन, स्वस्थ सामग्री, उच्च प्रोटीन, उच्च प्रोटीन, उच्च प्रोटीन भोजन, पास्ता नुस्खा, नूडल नुस्खा, आसान भोजन, रात्रिभोज , रात्रिभोज विचार, आहार, वजन घटाने, उच्च प्रोटीन, उच्च प्रोटीन, उच्च प्रोटीन भोजन, स्वस्थ नुस्खा, स्वस्थः des recipe, all recipes, easy recipes, स्वादिष्ट नुस्खा, खाद्य नुस्खा, जर्मन रेसिपी, त्वरित रात्रिभोज, कतिपय सामग्री, पाकं कथं करणीयम्, asmr cooking, asmr cooking, 4k, hd, lofi music, lofi, ताजा नुस्खा, ताजा भोजन, ताजा सामग्री, शाकैः सह नुस्खा, कोऽपि सेकना, अल्पः प्रयासः, आरम्भकानां कृते पाकः, स्वादिष्टाः नुस्खाः, अतः स्वादिष्टः, स्वादिष्टः नुस्खा, पारिवारिकः रात्रिभोजः, केटो, पैलियो, स्वादिष्टः शाकानि, रेशा, स्वस्थं भोजनं, स्वस्थं नुस्खं, स्वस्थं पाकं, बालकैः सह पाकं, व्यञ्जनानि कतिपयेषु निमेषेषु, ५ निमेषेषु, कतिपयेषु निमेषेषु, स्वादिष्टानि व्यञ्जनानि, केवलं ३ सामग्रीः, अल्पानि सामग्रीनि, न्यूनवसा, न्यूनवसा, स्वस्थं भोजनं, न्यूनकैलोरी, ताजाः नुस्खाः, सस्ते सामग्रीः, सस्तीः नुस्खा, अल्पाः सामग्रीः, स्वस्थव्यञ्जनानि, स्वस्थ भोजन, स्वस्थ पाक, वजन घटाने स्वस्थ, स्वस्थ रात्रिभोज, कोई ओवन पाक, आसान रात्रिभोज, भोजन प्रिप, बाहर ले, जेमी ओलिवर, गॉर्डन रामसे, इतालवी पाक, भूमध्यसागरीय पाक, भूमध्यसागरीय नुस्खा, पारिवारिक नुस्खा, इतालवी नुस्खा ई, ग्रीकव्यञ्जनानि, ग्रीकव्यञ्जनानि, भूमध्यसागरीयभोजनं, भूमध्यसागरीयभोजनं, सम्पूर्णपरिवारस्य भोजनं, सरलं भोजनं, शीघ्रं तैयारं, सुलभतया तैयारी, उष्णपास्ता, शीतलपास्ता, शीतलनूडल्स, रचनात्मकपाककला, बहुधा शाकानि, स्वस्थभोजनं, भोजनस्य कृते children , शाकानां विविधता, भूमध्यसागरीय आहार, ऋतुभोजन, ऋतुशाक, रात्रिभोजन, पास्ता रात्रिभोजन, रात्रिभोजार्थं शाक

Комментарии

Информация по комментариям в разработке