Durga chhama prathna | Durga kshama prarthana stotrami | दुर्गा क्षमा प्रार्थना | pandit hiremath ji

Описание к видео Durga chhama prathna | Durga kshama prarthana stotrami | दुर्गा क्षमा प्रार्थना | pandit hiremath ji

क्षमा प्रार्थना मंत्र || माँ दुर्गा के इस मंत्र को सुनने मात्र से ही माता हमारे सारे अपराधों को क्षमा करती हैं । देवी माँ का छमा प्राथना मंत्र इस मंत्र का सेवन करने से सारे पापों से मुक्ति मिलती है अन्मोल प्रयास

😊अपने विचारों को साझा करें और सपोर्ट करें चैनल सब्सक्राइब करें। और अधिक वीडियो जल्द ही आ रहा हैं।

LIKE THE VIDEO , SHARE WITH YOUR FAMILY , FRIENDS & ALL SOCIAL NETWORKING SITES . POST YOUR PRECIOUS COMMENTS & DON'T FORGET TO SUBSCRIBE OUR CHANNEL TO GET MORE BLESSINGS .

LYRICS [SANSKRIT]:-

॥अथ देव्यपराधक्षमापनस्तोत्रम्॥

 न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो

न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।

न जाने मुद्रास्ते तदपि च न जाने विलपनं

परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥१॥

विधेरज्ञानेन द्रविणविरहेणालसतया

विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।

तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥२॥

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः

परं तेषां मध्ये विरलतरलोऽहं तव सुतः।

मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥३॥

जगन्मातर्मातस्तव चरणसेवा न रचिता

न वा दत्तं देवि द्रविणमपि भूयस्तव मया।

तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥४॥

परित्यक्ता देवा विविधविधसेवाकुलतया

मया पञ्चाशीतेरधिकमपनीते तु वयसि।

इदानीं चेन्मातस्तव यदि कृपा नापि भविता

निरालम्बो लम्बोदरजननि कं यामि शरणम्॥५॥

श्‍वपाको जल्पाको भवति मधुपाकोपमगिरा

निरातङ्को रङ्को विहरति चिरं कोटिकनकैः।

तवापर्णे कर्णे विशति मनुवर्णे फलमिदं

जनः को जानीते जननि जपनीयं जपविधौ॥६॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो

जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।

कपाली भूतेशो भजति जगदीशैकपदवीं

भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्॥७॥

न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे

न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः।

अतस्त्वां संयाचे जननि जननं यातु मम वै

मृडानी रुद्राणी शिव शिव भवानीति जपतः॥८॥

नाराधितासि विधिना विविधोपचारैः

किं रुक्षचिन्तनपरैर्न कृतं वचोभिः।

श्यामे त्वमेव यदि किञ्चन मय्यनाथे

धत्से कृपामुचितमम्ब परं तवैव॥९॥

आपत्सु मग्नः स्मरणं त्वदीयं

करोमि दुर्गे करुणार्णवेशि।

नैतच्छठत्वं मम भावयेथाः

क्षुधातृषार्ता जननीं स्मरन्ति॥१०॥

जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि।

अपराधपरम्परापरं न हि माता समुपेक्षते सुतम्॥११॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।

एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु॥१२॥

।इति श्रीशङ्कराचार्यविरचितं देव्यपराधक्षमापनस्तोत्रं सम्पूर्णम्।
Your Queries:-
kshama prarthana,durga kshama prarthana,durga kshama,prarthana,kshama,durga kshama prarthana mantra,kshama mantra,durga,kshama prarthana mantra,aparadh - kshama prarthana,durga saptashati,durga saptashati kshama prarthana,devi kshama prarthana,durga kshama mantra,kshama prarthana with lyrics,durga kshama prarthana path read lyrics,read durga kshama prarthana mantra lyrics,durga saptshati kshama prarthana path lyrics,kshama prarthana stotram
durga kshama prarthana,kshama prarthana,durga kshama,durga,durga saptashati,durga mantra,durga saptashati kshama prarthana,durga bhajan,durga kshama mantra,durga kshama mantras,kshama mantra,prarthana,durga mata,durga kshama stotram,durga mata kshama prarthana,durga kshama prarthana path hindi,durga prathna mantra,kshama prarthana maa durga,maa durga kshama prarthana,durga maa kshama prarthana,kshama,shree durga shama prarthana,durga saptshati
#durgapuja #durgakshamaprarthana
#क्षमाप्रार्थना #देवीक्षमाप्रार्थना #अपराधसहस्त्राणि

Комментарии

Информация по комментариям в разработке