般若波罗蜜多心经 梵音

Описание к видео 般若波罗蜜多心经 梵音

般若波罗蜜多心经 梵音
Prajna Paramita Hrdaya Sutram

atha prajñā pāramitā hṛdaya sūtram ¦ namaḥ sarvajñāya ¦
佛说-般若--波罗蜜多---心-------经-----礼敬----一切---知向

Āryā valokiteśvara bodhisattva gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo
圣--------观自在---------菩萨--------行深-------般若---波罗蜜多---行-- -的时候

Vya-valokayati sma paṃca-skandhā a-sattāś ca sva-bhāva śūnyām paśyati sma ¦
照-----------------见-------五------蕴-----那些---和-----自-----------性-------空-----现

Iha--śāriputra rūpaṃ śūnyaṃ, śūnyata iva rūpaṃ.
啊!舍利子! -----色------空--------空性---是----色

rūpān na pṛthak śūnyatā śūnya tāyā na pṛthag sā rūpaṃ
色-----不---异-------空-------空-----亦---不---异---就是---色-

yad rūpaṃ sā śūnyatā yād śūnyatā sa rūpaṃ
是---色-----就是-----空---是---空----就是---空!

Evam- eva vedanā – samyak samskāra vijñānāṃ.
亦复----如是----受-------想----------行--------识!

Iha--Sāriputra sarva--dharmā śūnyatā-lakṣaṇā
啊! ---舍利子---一切------诸法 ------空-------相

anutpannā aniruddhā amalā avimalā nonā aparipūrṇāḥ.
----不生-------不灭-------不净----不垢----不增------不减

Tasmāc--Sāriputra śūnya tāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāṃ ¦
是故-----舍利子----空---状态中---无---色---无---受----无---想-----无-----行------无-----识

na cakṣuḥ- śrotra- ghrāṇa- jihvā –kāya- manāṃsī ¦
无-----眼------耳------鼻------舌------身--------意!

na rūpa śabda gandha rasa spraṣṭavya dharmāḥ ¦
无---色-----身-----香-------味------触--------法!

na cakṣur dhātur yāvan na mano vijñāna dhātuḥ ¦
无---眼------界-----乃至----无---意------识-------界!

na vidyā na vidyā kṣayo
无--无明--无--无明----尽

yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo
乃至---无-----老死--------无-----老死-------尽

na duḥkha samudaya nirodha mārgā
无---苦---------集---------灭--------道

na jñānaṃ na prāptiḥ na abhi-samaya.
无---智-----无----得----(究竟??????)

tasmād aprāptitvād bodhisattvāṇāṃ prajñā pāramitām āśritya viharaty acittāvaraṇaḥ ¦
因无-------得故---------菩提薩埵-------般若----波罗蜜多-----依…而(故)—住心于---无念无罣礙!

cittāvaraṇa nā stitvād atrasto viparyāsātikrānto niṣṭha nirvāṇaṃ ¦
心无罣礙---无--有相----离恐怖-------颠倒远行------究竟-------涅槃。

Tryadhva vyavasthitā sarva buddhā prajñā pāramitām āśrity ānuttarāṃ samyaksam bodhim
三世---------所经-------一切-----佛-----般若---波罗蜜多--依而---阿耨多罗-- -三藐三-------菩提

abhi saṃ buddhāḥ ¦
究----竟----成佛

tasmāj jñātavyaṃ
是故-----应知--

prajñā pāramitā mahā mantra maha vidyā mantra anuttara mantra asama-samati mantra
般若----波罗蜜多---大-----咒-------大----明-----咒--------无上----咒-------无平等---------咒--

Sarva duḥkha praśamanaḥ ¦
一切----苦-------外息灭

satyam amithyatvāt ¦
真实-----不虚由于

Prajña pāramitāyām ukto mantraḥ ¦
般若----波罗蜜多-----说------咒!

Tadyathā
即说咒曰:

gate gate pāragate pārasaṃgate bodhi svāhā ¦
揭諦--揭諦-波罗揭諦--波罗僧揭諦--菩提-萨婆訶。
前进—前进—彼岸前进--岸全部前进-觉悟-圆满

iti prajñā pāramitā hṛdaya sutram samāptam
前说--般若--波罗蜜多-----心-------经-------圆满!

常诵心经抄写心经的好处
-能增长智慧
-能增添福报
-能达成善愿
-能去除贪嗔痴
-金刚护法保佑护持
-心灵平静、身心安祥
-常念诵可增进记忆力
-能助学业事业婚姻顺利
-修菩萨心、行菩萨道
-种菩提心、结善根善缘善果
-破除三障一切烦恼障
-心想事成、功德无量
福至心灵、心灵富有
一个人心灵富足,才能真正拥有快乐
观照人生,渐悟人生真谛
净空法师:「佛法,是给我们了解宇宙的真相。」

Комментарии

Информация по комментариям в разработке