晨禱(女聲)

Описание к видео 晨禱(女聲)

晨禱

禮讚上師頌禱
第一頌和第二頌是出自“斯坎達-古譚聖典”中的“上師之歌”,第三頌則是斯瓦米韋達為他所著作的“瑜伽經集注”第一冊,作為書的首頁而撰寫。
(1)
Om Om Om
gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ,
guruḥ sākṣāt paraṁ brahma tasmai śrī-gurave namaḥ.
嗡 嗡 嗡
禮讚完美仁慈上師,彼乃創世者大梵天,彼乃持世者韋紐天,彼乃希瓦大自在天接引萬物回歸本源者。禮讚上師,彼乃無上梵之直接驗證,頂禮再三。

(2)
akhaṇḍa-maṇḍalākāraṁ vyāptaṁ yena carācaram,
tat-padaṁ darśitaṁ yena tasmai śrī-gurave namaḥ.

禮讚完美仁慈上師,彼示(吾)以此妙境,若無間(創世)之法輪,遍及動者不動者,頂禮再三。
(3)
hiraṇya-garbhād ārabdhāṁ śeṣa-vyāsādi-madhyamām,
svāmi-śrī-rāma-pādāntāṁ vande guru-paramparām.

源於(光和上師靈)金胎藏,經由傳導宗師如栖舍(巴檀迦利)、維亞薩等,止於室利斯瓦米拉瑪跟前,於此(綿延不絕)傳承吾稽首。

祥和頌禱
此祥和小頌見於數個“奧義書”,乃傳統之開經偈。
Om asato mā sad gamaya,
tamaso mā jyotir gamaya,
mṛtyor mā amṛtaṁ gamaya.
Om śāntiḥ śāntiḥ śāntiḥ.
嗡。引領吾,由非真實至真實。引領吾,由(無明之)黑暗至(覺性之)光明。引領吾,由死亡至永生。
嗡 和睦 和睦 和睦
黎明頌禱(商羯羅阿闍梨所撰)
Prātaḥ-smaraṇa-stotram
(1)
prātaḥ smarāmi hṛdi saṁsphurad-ātma-tattvaṁ
sac-cit-sukhaṁ parama-haṁsa-gatiṁ turīyam,
yat svapna-jāgara-suṣuptim avaiti nityaṁ
tad brahma niṣkalam ahaṁ na ca bhūta-saṅghaḥ.
黎明時分,吾憶及,真我閃爍於心中,圖瑞亞,那第四心境,是存有—覺性—至喜,是諸至聖所希求,是那永恆遍及醒、夢、眠(其他)三境者。吾即彼,那永恆之梵,非此諸大種之聚合。
(2)
prātar bhajāmi manasāṁ vacasām agamyaṁ
vāco vibhānti nikhilā yadanu graheṇa,
yan neti neti vacanair nigamā avocaṁs
taṁ deva-devam ajam acyutam āhur agryam.

黎明時分,吾歌頌,彼心念言語所不及者,由彼之恩典而言語生華,彼乃經文所述“非此、非彼”的那個,那個無生、永恆、諸神明之無上神明者。
(3)
prātar namāmi tamasaḥ param arka-varṇaṁ
pūrṇaṁ sanātana-padaṁ puruṣottamākhyam,
yasminn idaṁ jagad aśeṣam aśeṣa-mūrtau
rajjvāṁ bhujaṅgama iva prati-bhāsitaṁ vai.
黎明時分,吾稽首,彼光色閃耀,超越(虛無或無明之)黑暗,彼即那至充實者,乃亙古所求者(或永恆之境),亦稱之為至人(狀態),在彼中,無餘(全體)宇宙的姿貌僅如繩而非如蛇。
(4)
śloka-trayam idaṁ puṇyaṁ loka-traya-vibhūṣaṇam,
prātaḥ-kāle paṭhed yas tu sa gacchet paramaṁ padam.
此三吉祥頌乃三世界之飾物,若人於黎明時分虔心頌持,得去到至高妙境,得解脫自在。

5:00
祈求師徒和諧頌禱
此祥和小頌見於數個“奧義書”,乃傳統之開經偈。
om saha nāvavatu
saha nau bhunaktu
saha vīryaṁ karavāvahai
tejasvi nāvadhītam astu
mā vidviṣāvahai.
Om śāntiḥ śāntiḥ śāntiḥ.
嗡。願彼(梵)同時護佑我等双方。願彼(梵)同時欣喜/滋養我等双方。願我等共同生起性靈之力。願我等所共同學習者能光耀之。願我等彼此無憎怨。
嗡 和睦 和睦 和睦

圓滿頌禱
此祥和小頌出自“以撒奧義書”之開經偈。

Om pūrṇam adaḥ
pūrṇam idaṁ
pūrṇāt pūrṇam udacyate,
pūrṇasya pūrṇam ādāya
pūrṇam evāva-śiṣyate.

Om śāntiḥ śāntiḥ śāntiḥ.
嗡。那是圓滿,這是圓滿。圓滿來自圓滿。從圓滿中取出圓滿,剩下的還是圓滿。
嗡 和睦 和睦 和睦
禮讚上師頌禱
Om Om Om
gurur brahmā gurur viṣṇur gurur devo maheśvaraḥ,
guruḥ sākṣāt paraṁ brahma tasmai śrī-gurave namaḥ.
嗡 嗡 嗡
禮讚完美仁慈上師,彼乃創世者大梵天,彼乃持世者韋紐天,彼乃希瓦大自在天接引萬物回歸本源者。禮讚上師,彼乃無上梵之直當驗證,頂禮再三。
Gīta sapta-ślokī

七頌薄伽梵歌

1) om ity ekākṣaraṁ brahma vyāharan mām anusmaran ú yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim úú (8.13)

臨捨身時憶念我 虔誠誦持嗡字音 此一單音即是梵 必可去達至上境

如果在命終之際,能不斷憶念“我 ”(神主),虔誠默誦代表“梵”的單音 “嗡”字,此人就能去到無上超卓境地。

2) sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyaty anurajyate caú rakṣāṁsi bhītāni diśo dravanti sarve namasyanti ca siddha-saṁghāḥ úú (11.36)

如是,噢,主,因稱頌汝 依附於汝之故,舉世歡騰 諸魔怨生畏怖,四處逃竄 諸大成就眾者,向汝頂禮

的確如此啊,噢,駕馭感官之主,世人稱揚您的名聲,依附於您的光彩中,因 而得到歡樂,所有惡魔都心生恐懼,四處逃走,有大成就的修行眾,都向您頂 禮。

3) sarvataḥ pāṇi-pādaṁ tat sarvato’kṣi-śiro-mukhamú sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhatiúú (13.13)

彼之手足遍各方 眼頭面亦遍各方 亦復有耳遍各方 住宇宙中遍一切

有手和足遍及一切地方,眼睛、頭、臉面遍及一切地方,有耳朵遍及一切地方 的“那個”,他住在宇宙世界之中,瀰布一切。

4) kaviṁ purāṇam anuśāsitāram aṇor aṇīyāṁsam anusmared yaḥú sarvasya dhātāram acintya a-rūpam āditya-varṇaṁ tamasaḥ parastātúú (8.9)

若憶念,彼乃直覺詩者 古者,治者,至微細者 成一切者,不思議形者 日色澤者,超越黑暗者

若人能如此無間斷地憶念“彼”:是“直覺詩人”(“神”的異名),是“古 久者”,是“統治者”(一切教誨和紀律的來源),比微細更微細,是維繫一 切者,具有不可思議之型態,有如大日之色澤,遠超黑暗。(命終時就能歸附 無上神靈)

5) ūrdhva-mūlam adhaḥ-śākham aśvatthaṁ prāhur avyayamú chandāḿsi yasya parṇāni yas taḿ veda sa veda-vitúú (15.1)

根在上而枝在下 人稱之為不死樹 吠陀咒語為其葉 知吠陀者方知此

世人稱為“不死樹”的榕科書,它的根在上面,枝在下面。此樹的葉子都是 《吠陀》的經句,懂了它的人,才是真懂《吠陀》之人。

6) sarvasya cāhaṁ hṛdi saṁniviṣṭo mattaḥ smṛtir jñānam apohanaṁ caú vedaiś ca sarvair aham eva vedyo vedānta-kṛd veda-vid eva cāhamúú (15.15)

吾在眾生心識中 憶知忘卻由吾生 通篇吠陀為知吾 吾作檀多知吠陀

“吾”(神主)住在眾生心頭上,一切的記憶、知識、失憶都是從吾生出,所 有的《吠陀》都是為了認識吾,唯有吾乃吠檀多之作者以及知曉《吠陀》者。

7) man-manā bhava mad-bhakto mad-yājī māṁ namaskuruú mām evaiṣyasi yuktvaivam ātmānaṁ mat-parāyaṇaḥúú (9.34)

憶持吾並信奉吾 拜祭吾並頂禮吾 如是思則來吾前 汝得瑜伽自性合

你要時刻憶念“吾”,成為吾的信徒,拜祭吾,頂禮吾,如此,你就會來到吾 的跟前,那就是你和你的自性相結合的瑜伽

Комментарии

Информация по комментариям в разработке