Kum. Sivasri Skandaprasad | Soundarya Lahari Series | Ep 05 | Slokas 42 to 50 |

Описание к видео Kum. Sivasri Skandaprasad | Soundarya Lahari Series | Ep 05 | Slokas 42 to 50 |

Kum. Sivasri Skandaprasad | Soundarya Lahari Series | Ep 05 | Slokas 42 to 50 |
-------------------------------------------------------------------------------------------------------------
Subscribe Sivasri Skandaprasad official channel for more videos
Please watch the videos till the end.
Follow:
On Instagram - @art_sivasri-   / art_sivasri  
On Facebook -   / artsivasri  
On Twitter - https://twitter.com/artsivasri?lang=en
---------------------------------------------------------------------------------------------------
Credits -
Video, Audio and Post production - Studio Impression
Venue - Smt. Jaishree and Sri Srikanth
-----------------------------------------------------------------------------------------------------
Refer for Lyrics - Courtesy - SanskritDocuments.org

https://sanskritdocuments.org/doc_dev...
-------------------------------------------------------------------------------------------------------
Lyrics Courtesy - https://vignanam.org

gatairmāṇikyatvaṃ gaganamaṇibhiḥ sāndraghaṭitaṃ
kirīṭaṃ tē haimaṃ himagirisutē kīrtayati yaḥ ।
sa nīḍēyachChāyāchChuraṇaśabalaṃ chandraśakalaṃ
dhanuḥ śaunāsīraṃ kimiti na nibadhnāti dhiṣaṇām ॥ 42 ॥

dhunōtu dhvāntaṃ nastulitadalitēndīvaravanaṃ
ghanasnigdhaślakṣṇaṃ chikuranikurumbaṃ tava śivē ।
yadīyaṃ saurabhyaṃ sahajamupalabdhuṃ sumanasō
vasantyasmin manyē valamathanavāṭīviṭapinām ॥ 43 ॥

tanōtu kṣēmaṃ nastava vadanasaundaryalaharī-
parīvāhasrōtaḥsaraṇiriva sīmantasaraṇiḥ ।
vahantī sindūraṃ prabalakabarībhāratimira-
dviṣāṃ bṛndairbandīkṛtamiva navīnārkakiraṇam ॥ 44 ॥

arālaiḥ svābhāvyādalikalabhasaśrībhiralakaiḥ
parītaṃ tē vaktraṃ parihasati paṅkēruharuchim ।
darasmērē yasmin daśanaruchikiñjalkaruchirē
sugandhau mādyanti smaradahanachakṣurmadhulihaḥ ॥ 45 ॥

lalāṭaṃ lāvaṇyadyutivimalamābhāti tava ya-
ddvitīyaṃ tanmanyē makuṭaghaṭitaṃ chandraśakalam ।
viparyāsanyāsādubhayamapi sambhūya cha mithaḥ
sudhālēpasyūtiḥ pariṇamati rākāhimakaraḥ ॥ 46 ॥

bhruvau bhugnē kiñchidbhuvanabhayabhaṅgavyasanini
tvadīyē nētrābhyāṃ madhukararuchibhyāṃ dhṛtaguṇam ।
dhanurmanyē savyētarakaragṛhītaṃ ratipatēḥ
prakōṣṭhē muṣṭau cha sthagayati nigūḍhāntaramumē ॥ 47 ॥

ahaḥ sūtē savyaṃ tava nayanamarkātmakatayā
triyāmāṃ vāmaṃ tē sṛjati rajanīnāyakatayā ।
tṛtīyā tē dṛṣṭirdaradalitahēmāmbujaruchiḥ
samādhattē sandhyāṃ divasaniśayōrantaracharīm ॥ 48 ॥

viśālā kalyāṇī sphuṭaruchirayōdhyā kuvalayaiḥ
kṛpādhārādhārā kimapi madhurābhōgavatikā ।
avantī dṛṣṭistē bahunagaravistāravijayā
dhruvaṃ tattannāmavyavaharaṇayōgyā vijayatē ॥ 49 ॥

kavīnāṃ sandarbhastabakamakarandaikarasikaṃ
kaṭākṣavyākṣēpabhramarakalabhau karṇayugalam ।
amuñchantau dṛṣṭvā tava navarasāsvādataralā-
vasūyāsaṃsargādalikanayanaṃ kiñchidaruṇam ॥ 50 ॥

Комментарии

Информация по комментариям в разработке