Kum. Sivasri Skandaprasad | Soundarya Lahari Series | Ep 04 | Slokas 31 to 41 |

Описание к видео Kum. Sivasri Skandaprasad | Soundarya Lahari Series | Ep 04 | Slokas 31 to 41 |

Kum. Sivasri Skandaprasad | Soundarya Lahari Series | Ep 04 | Slokas 31 to 41 |
-------------------------------------------------------------------------------------------------------------
Subscribe Sivasri Skandaprasad official channel for more videos
Please watch the videos till the end.
Follow:
On Instagram - @art_sivasri-   / art_sivasri  
On Facebook -   / artsivasri  
On Twitter - https://twitter.com/artsivasri?lang=en
---------------------------------------------------------------------------------------------------
Credits -
Video, Audio and Post production - Studio Impression
Venue - Smt. Jaishree and Sri Srikanth
-----------------------------------------------------------------------------------------------------
Lyrics Courtesy - SanskritDocuments.org

चतुष्षष्ट्या तन्त्रैः सकलमतिसंधाय भुवनं
स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।
पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना
स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् || ३१॥
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः
स्मरो हंसः शक्रस्तदनु च परामारहरयः ।
अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता
भजन्ते वर्णास्ते तव जननि नामावयवताम् || ३२॥
स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो
र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः॥ ३३॥
शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं
तवात्मानं मन्ये भगवति नवात्मानमनघम् ।
अतश्शेषश्शेषीत्ययमुभयसाधारणतया
स्थितः संबन्धो वां समरसपरानन्दपरयोः॥ ३४॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा
चिदानन्दाकारं शिवयुवति भावेन बिभृषे॥ ३५॥
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं
परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।
यमाराध्यन् भक्त्या यमाराध्यन् रविशशिशुचीनामविषये
निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६॥
विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं
शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।
ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-
विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥
समुन्मीलत् संवित् कमलमकरन्दैकरसिकं
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।
यदालापादष्टादशगुणितविद्यापरिणति
र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥ ३८॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं तां च समयाम् ।
यदालोके लोकान् दहति लोकान् महति क्रोधकलिते
दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९॥
तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिफुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥ ४०॥
तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१॥
--------------------------------------------------------------------------------------------------------------------
Lyrics Courtesy - https://vignanam.org

chatuṣṣaṣṭyā tantraiḥ sakalamatisandhāya bhuvanaṃ
sthitastattatsiddhiprasavaparatantraiḥ paśupatiḥ ।
punastvannirbandhādakhilapuruṣārthaikaghaṭanā-
svatantraṃ tē tantraṃ kṣititalamavātītaradidam ॥ 31 ॥

śivaḥ śaktiḥ kāmaḥ kṣitiratha raviḥ śītakiraṇaḥ
smarō haṃsaḥ śakrastadanu cha parāmāraharayaḥ ।
amī hṛllēkhābhistisṛbhiravasānēṣu ghaṭitā
bhajantē varṇāstē tava janani nāmāvayavatām ॥ 32 ॥

smaraṃ yōniṃ lakṣmīṃ tritayamidamādau tava manō-
rnidhāyaikē nityē niravadhimahābhōgarasikāḥ ।
bhajanti tvāṃ chintāmaṇigunanibaddhākṣavalayāḥ
śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ ॥ 33 ॥

śarīraṃ tvaṃ śambhōḥ śaśimihiravakṣōruhayugaṃ
tavātmānaṃ manyē bhagavati navātmānamanagham ।
ataśśēṣaśśēṣītyayamubhayasādhāraṇatayā
sthitaḥ sambandhō vāṃ samarasaparānandaparayōḥ ॥ 34 ॥

manastvaṃ vyōma tvaṃ marudasi marutsārathirasi
tvamāpastvaṃ bhūmistvayi pariṇatāyāṃ na hi param ।
tvamēva svātmānaṃ pariṇamayituṃ viśvavapuṣā
chidānandākāraṃ śivayuvati bhāvēna bibhṛṣē ॥ 35 ॥

tavājñāchakrasthaṃ tapanaśaśikōṭidyutidharaṃ
paraṃ śambhuṃ vandē parimilitapārśvaṃ parachitā ।
yamārādhyan bhaktyā raviśaśiśuchīnāmaviṣayē
nirālōkē'lōkē nivasati hi bhālōkabhuvanē ॥ 36 ॥

viśuddhau tē śuddhasphaṭikaviśadaṃ vyōmajanakaṃ
śivaṃ sēvē dēvīmapi śivasamānavyavasitām ।
yayōḥ kāntyā yāntyāḥ śaśikiraṇasārūpyasaraṇē-
vidhūtāntardhvāntā vilasati chakōrīva jagatī ॥ 37 ॥

samunmīlat saṃvit kamalamakarandaikarasikaṃ
bhajē haṃsadvandvaṃ kimapi mahatāṃ mānasacharam ।
yadālāpādaṣṭādaśaguṇitavidyāpariṇati-
ryadādattē dōṣād guṇamakhilamadbhyaḥ paya iva ॥ 38 ॥

tava svādhiṣṭhānē hutavahamadhiṣṭhāya nirataṃ
tamīḍē saṃvartaṃ janani mahatīṃ tāṃ cha samayām ।
yadālōkē lōkān dahati mahati krōdhakalitē
dayārdrā yā dṛṣṭiḥ śiśiramupachāraṃ rachayati ॥ 39 ॥

taṭittvantaṃ śaktyā timiraparipanthiphuraṇayā
sphurannānāratnābharaṇapariṇaddhēndradhanuṣam ।
tava śyāmaṃ mēghaṃ kamapi maṇipūraikaśaraṇaṃ
niṣēvē varṣantaṃ haramihirataptaṃ tribhuvanam ॥ 40 ॥

tavādhārē mūlē saha samayayā lāsyaparayā
navātmānaṃ manyē navarasamahātāṇḍavanaṭam ।
ubhābhyāmētābhyāmudayavidhimuddiśya dayayā
sanāthābhyāṃ jajñē janakajananīmajjagadidam ॥ 41 ॥

Комментарии

Информация по комментариям в разработке