"मृतसञ्जिवन कवचम् "|| राेग साेक भय नास गरिदिने र सुरक्षा दिने दुर्लभ भाेलेनाथकाे कवच Pt.Kuber Subedi

Описание к видео "मृतसञ्जिवन कवचम् "|| राेग साेक भय नास गरिदिने र सुरक्षा दिने दुर्लभ भाेलेनाथकाे कवच Pt.Kuber Subedi

#Kubersubedi_Dharmadarshan_मृतसञ्जिवनकवच


"मृतसञ्जीवन कवचम्"
Mrutasanjeevana Kavacham

एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम ॥
मृतसञ्जीवनं नाम्ना कवचं प्रजपेत्सदा ॥१॥

सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम ॥
महादेवस्य कवचं मृतसञ्जीवनाभिधम ॥२॥

समाहितमना भूत्वा श्रृणुष्व कवचं शुभम ॥
श्रुत्वैतद्दिव्यकवचं रहस्यं कुरु सर्वदा ॥३॥

जराभयकरो यज्वा सर्वदेवनिषेवितः ॥
मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥४॥

दधानः शक्तिमभयां त्रिमुखः षड्भुजः प्रभुः ॥
सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥५॥

अष्टादशभुजोपेतो दण्डाभयकरो विभुः ॥
यमरूपी महादेवो दक्षिणस्यां सदाऽवतु ॥६॥

खड्गाभयकरो धीरो रक्षोगणनिषेवितः ॥
रक्षोरूपी महेशो मां नैरृत्यां सर्वदाऽवतु ॥७॥

पाशाभयभुजः सर्वरत्नाकरनिषेवितः ॥
वरुणात्मा महादेवः पश्चिमे मां सदाऽवतु ॥८॥

गदाभयकरः प्राणनायकः सर्वदागतिः ॥
वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥९॥

रशङ्खाभयकरस्थो मां नायकः परमेश्वरः ॥
सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥१०॥

शूलाभयकरः सर्वविद्यानामधिनायकः ॥
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥११॥

ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माऽधः सदाऽवतु ॥
शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥१२॥

भ्रुमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु ॥
भ्रुयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥१३॥

नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ॥
जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥१४॥

मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः ॥
पिनाकी मत्करौ पातु त्रिशूली हृदयं मम ॥१५॥

पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ॥
नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥१६॥

कटिद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः ॥
गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥१७॥

जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका ॥
पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥१८॥

गिरीशः पातु मे भार्यां भवः पातु सुतान्मम ॥
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥१९॥

सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ॥
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम ॥२०॥

मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम ॥
सहस्रावर्तनं चास्य पुरश्चरणमीरितम ॥२१॥

यः पठेच्छृणुयान्नित्यं श्रावयेत्सुसमाहितः ॥
स कालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥२२॥

हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ॥
आधयो व्याधयस्तस्य न भवन्ति कदाचन ॥२३॥

कालमृत्युमपि प्राप्तमसौ जयति सर्वदा ॥
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥२४॥

युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम ॥
युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥२५॥

न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ॥
विजयं लभते देवयुद्धमध्येऽपि सर्वदा ॥२६॥

प्रातरुत्थाय सततं यः पठेत्कवचं शुभम ॥
अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥२७॥

सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः ॥
अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥२८॥

विचरत्यखिलांल्लोकान्प्राप्य भोगांश्च दुर्लभान ॥
तस्मादिदं महागोप्यं कवचं समुदाहृतम ॥२९॥

मृतसञ्जीवनं नाम्ना दैवतैरपि दुर्लभम ॥३०॥

इति श्रीवसिष्ठप्रणीतं मृतसञ्जीवनस्तोत्रं सम्पूर्णम


"श्री बिष्णुसहस्त्रनाम"अपार कृपा र सबै कामनाकाे लागि    • बिष्णुसहस्त्रनाम् स्ताेत्रम् 1000 हजा...  

"गजेन्द्र माेक्ष स्ताेत्र" संकट दुस्वप्न वाट सान्तीकाे लागि
   • "गजेन्द्र माेक्ष" नराम्रा सपना देख्नु...  

"नारायण कवच" यात्रा सुरक्षा दुर्घटना रक्षाकाे लागी
   • "नारायण" कवच || दुर्घटना डर त्रास संक...  

संकट माेचन हनुमाष्टक " हनुमान स्तुति"
   • संकट माेचन हनुमानष्टक "नेपालीमा" अर्थ...  

कनकधारा स्ताेत्र: "लक्ष्मी स्तुती" प
   • लक्ष्मी काे "कनकधारा" स्ताेत्र व्यापा...  

नवग्रहका वैदिक र तान्त्री मन्त्र हरु "नवग्र स्तुति"
   • नव ग्रहकाे प्रभाव साली वैदिक र तान्त्...  

शनि ग्रह शान्ती 108 मन्त्र "शनी स्तुति
   • शनि ग्रह 108 मन्त्र कुन्डलीमा साढे सा...  

Facebook-   / @dharmadarshan8528  

Twitter-   / kubersubedi7  

Instagram-  / kubersubedi  

पुजनिय गुरुदेवका अरु च्यानलकाे लागि तल लिंङ्कमा

Kuber subedi Youtube channel
   / @kubersubedi1395  

Mantra Song Youtube Channel    / @dharmadarshanbhajan99  

Dharma Darshan Youtube channel
   / @dharmadarshan8528  

Комментарии

Информация по комментариям в разработке