Seetha Vivaha Churnika | Sri Lakshmanasoori

Описание к видео Seetha Vivaha Churnika | Sri Lakshmanasoori

Seetha Vivaha Churnika is a rare and beautiful composition in Sanskrit describing the wedding of Lord Rama and Seetha, composed by Shri Lakshmanasoori, an 18th century poet of Karnataka.

The composition begins with the description of king Janaka receiving the guests and the groom’s family who attended the wedding.
The second stanza describes how Lord Rama and Seetha were adorned with various jewels and ornaments.
The third stanza describes about the 18 musical instruments that were played on the occasion.
The fourth stanza describes about the presence of all the Vedic Rishis including Sage Vasishta, Vamadeva, Vishwamithra and other celestial deities like Yaksha, Rudhra, Ashtavasu etc.
The last stanza describes the types of flower garlands that were used for decoration and the offerings that were given at the wedding.

Lastly, king Janaka escorts his daughter Seetha to the marriage pavilion, making her stand before Lord Rama, saying "This is my daughter Seetha. She will be your partner in life in discharging righteous responsibilities. Take her hand in your hand. May all be well for you".

We hereby present this musical composition in the following ragas:

1) Arabhi
2) Sri Ranjani
3) Bowli
4) Kedaragowla
5) Mayamalavagowla
6) Hamsanadham
7) Surutti
8) Madhyamavati

Please find the lyrics of the composition in English below:

Atha janaka nrupati:, manoratha mahārṇava pāraṅgatvā
paramānanda jaladhau nimagna:
Jagathchakshu: kulabhūṣaṇasya jagattraya saṃrakṣaṇa dhīkṣitasya
natajana kalpataroh:
śrī kodaṇḍa dīkṣhāguroh:
vivāha mahotsavāya
kshithi-ratha-vara-pūrita manoratha bhagīratha-vaṃśa-jātaṃ
atiratha mahāratha pṛthivīpati vanditaṃ daśaratha mahārājaṃ
ratha gaja turaga padādi sahitaṃ samantri purohitaṃ
saputra kalatraṃ saparivāra-mānāyya satkṛtya

nānāvidha kra-mukha nālikera-rāmbādi-phala-yukta sahasra śāta kumbhastambha bhūṣite jambhārichirakāṅkṣite
paripūrṇa manoratha parāmāmoda paurabhaktajana parasparakṛtasallāpe
sakalajanamanoharālāpe
kirīṭa-kavacha-kuṇḍala-keyūra-nūpurā-muktāhāravibhūṣita
nānāvidha mṛdula citrāsanastha nānādeśāgatarājavaryabṛnde
lochanānande
nānāvidhavarṇa-swarnapuṣpastabakakoṭidedīpyamāna malayacandanāgaru guggulu goghṛta-divyaparimalavāsanādivastu ghumughumāyamānasabhāntare niratamaṇikhachitamukuraparāmāre

bherī mṛdaṅga maddala kāhala dundubhi turīya tumburu vīṇā veṇu nūpura maḍḍuka ḍiṇḍima ḍamaruka janjhari jallari dhavala śaṅkha paṇava paṭahā aṣṭādaśa vādyaghoṣa santata śabdāyamāna sakaladigantare nāradatumburuvīṇāgānamanohare

savatsagosahasrādyanekakoṭi hiraṇya vastrābharaṇa bhūdāna bahumāna santoṣita pātrabhūta ubhayasambandhi rājaśhreṣṭha vamśāvali nāma gotra pravarocchāraṇa nipuṇa vashiṣhṭa vāmadeva viśhvāmitra śhatānandādi sakalamunigaṇasaṅkīrṇa vivāhavedimadhye kṛtastavasiddhasādhye abjabhava jiṣhṇumukha hṛṣṭasakalatridaśha saptamarudaṣhṭavasu yakṣhagaṇa siddhajana rudragaṇamudruta pavitratara mitrakularatna suguṇastava samasta praśasta biruda stomaninude bhirasta-dhanadendra virude
saṅkrandanādyamara bṛndāvakīryamāṇa mandārakusumamukha nandhakavarṣe navaratna maṇikhacita kanakamayamaṇṭape kiñcidārabdhatāruṇyaṃ natajanaikakāruṇyaṃ vidalitamaheśacāpaṃ vidhimukhaviditapratāpaṃ parihṛtamunijanatāpaṃ bhānukularatnadīpaṃ sampūritabhaktajanakāmaṃ sajalajaladharaśyāmaṃ sakalalokābhirāmaṃ śrī rāmaṃ sanniveśya
ketakī campakamallikādyalaṅkṛta nīlālakaveṇīṃ kalahaṃsagāminīṃ karuṇāvalokinīṃ Anaghamaṇikhacita hemakaṇṭīṃ svarajitakalakaṇṭīṃ hāṭakamaṇimaya tāṭaṅkālaṅkṛta kapolāṃ agaṇitakalyāṇaguṇaśhīlāṃ aravindasundarā māndahāsamukhīṃ śrī raghunandanābhimukhīṃ

Iyam sitaa mama suthaa saha dharma chareethava
Pratheecha yenaam bhadramthe paani grinheesva paaninaa

Iti ksheerabdhiriva mahalakshmim srimatenarayanaya shobhanamantrakshata hiranyodaka dharasahitham mandasmitaam sitaam sriramachandrakaraaravinde samarpayaamasa

rāmāya rāmabhadrāya rāmacaṃdrāya vedhase .
raghunāthāya nāthāya sītāyāḥ pataye namaḥ

maṃgalaṃ kauśaleṃdrāya mahanīya guṇātmane .
cakravarti tanūjāya sārvabhaumāya maṃgalam.

May the Divyadampathi's blessings be bestowed upon all of us.

Kindly like, share and subscribe to our channel. Thanks in advance :)

Комментарии

Информация по комментариям в разработке